Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 353
________________ १०४ चतुरधिकशततमोऽध्यायः] पद्मपुराणम् । देवतीर्थार्चनकरमजेयं देवदानवैः । राक्षसैर्दानवैर्षोरैः क्षत्रियः किंनरैस्तथा ॥ १२७ देवब्राह्मणसंभक्तः प्रजापालो विशेषतः । यज्वा दीनगतिः शूरः शरणागतवत्सलः॥ १२८ दाता भोक्ता महात्मा च वेदशास्त्रेषु पारगः । धनुर्वेदेषु निष्णातः शास्त्रेषु च परायणः ॥१२९ अनाहतमति(रः संग्रामेष्वपराजितः । एवंगुणः सुरूपश्च यस्मादशः प्रजायते ॥ १३० देहि पुत्रं महाभाग मम वंशभाकरम् । यदि वाऽपि वरो देयस्त्वया मे स्वेच्छया विभो १३१ दत्तात्रेय उवाच -- एवमस्तु महाराज तव पुत्रो भविष्यनि । तंव वंशकरः पुण्यः सर्वजीवदयापरः ॥ ११२ एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन मंयुनः । राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः ॥ १११ एवं खलु वरं दवा ददौ फलमनुत्तमम् । नृपमाह महायोगी स्वभार्यायै पदीयताम् ॥ १३४ एवमुक्त्वा विसृज्यैव तमायुं पृथिवीपनिम् । आशीभिरभिनन्द्यैव ह्यन्तर्धानं चकार ह ॥ १३५ इति श्रीमहापुगणे पाझे भामग्वण्डे वेनोपाख्याने गुरुनीर्थे व्यधिकशततमोऽध्यायः ॥ ५०३ ॥ आदिनः श्लोकानां ममष्ट्यङ्काः --८२७० अथ चतुर्गधकशततमोऽध्यायः । कुञ्जल उवाचगते तस्मिन्महाभागे दत्तात्रये महामुनी । आजगाम महाराजः शक्रप्रस्थपुरं प्रति ॥ १ इन्दुमत्या गृहं हृष्टः प्रविवश श्रियाऽन्वितम् । सर्वकामसमृद्धार्थ कुबेरभवनोपमम् ॥ २ चक्रे राज्यं म मेधावी यथा स्वर्ग पुरंदरः । स्वर्भानुसुनया माधमिन्दुमत्या द्विजोत्तम ॥ ३ सा च इन्दुमती राज्ञी गर्भमाप फलाशनात् । दत्तात्रेयस्य वचनादिव्यतेजःसमन्वितम् ॥ ४ इन्दुमत्या महाभाग स्वमं दृष्टमनुत्तमम् । रात्री देवान्वितं तावद्भहुमङ्गलदायकम् ॥ गृहान्तर विशन्तं च पुरुषं सूर्यसंनिभम् । मुक्तामालान्वितं विमं श्वेतवस्त्रेण शोभितम् ॥ श्वेतपुष्पकृता माला नस्य कण्ठे विराजते । सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ चतुर्भुजः शङ्गपाणिर्गदाचक्रासिधारकः । छत्रण ध्रियमाणेन चन्द्रबिम्बानुकारिणा ॥ ८ शोभमानो महातेजा दिव्याभरणभूषितः । हारकङ्कणकेयूरेनूपुराभ्यां विराजितः ॥ चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः । एवंविधा महाप्राज्ञः कश्चित्पुमान्समागतः।।१० इन्दुमती समाहूय स्नापिता पयसा तदा । शकेन क्षीरपूर्णन हंसवर्णेन भामिनी(म्) ॥ ११ रत्नकाश्चनबद्धन संपूर्णन पुनः पुनः । श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥ १२ महामणिसुसंदीप्तं ज्वालामालासमाकुलम् । क्षिप्तं तेन मुंखप्रान्ते दत्तं मुक्ताफलं पुनः॥ १३ १ क. ख. घ च. छ. झ. ट. ८. देवार्य मुदेवं च त्यजेयं देवदा । इ द. देवीर्य सुतेज च यजेयं देवदा' । र देवीर्य सुदेव च ह्यजयं दैत्यदा। २ क. ख. घ. दु. च. छ. झ. ट. ट. द. वैः । क्षत्रिय राक्षसरिर्गन्धः किं । र.वः । क्षत्रिय राक्षसरिर्गन्धर्वैः कि । ३ क. ख. घ. इ. च. छ. झ. इ. द. दानपतिः । ४ क. ख. घ. ङ. च. छ. स.ट. ठ... द. हात्याी '। ५क. ख. घ. दु. च. छ. ट. ठ. डद. प्रधारकम् । ६ क. ख. घ. 3. च. छ. स.ट. ठ. कृपया । ७ क. ख. घ. हु. च. छ. झ. ट. ठ. १. द. गृहे । ८ क. ख. ङ. च. "युं प्रणतं पुरः । भा" । घ.ट. ठ... ये प्रणतं पुनः । आ । ९ य. ख. च. छ. स. ट. ठ. ह. जः स आयुः स्वपु'। १० क. ब. घ..च... ट... ढ. द्धार्थमिन्द्रस्य भ । ११ क. ख. घ. च. झ. ट. ड. सुस्वप्नान्ते । How mi hai tog to

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387