________________
१०४ चतुरधिकशततमोऽध्यायः] पद्मपुराणम् । देवतीर्थार्चनकरमजेयं देवदानवैः । राक्षसैर्दानवैर्षोरैः क्षत्रियः किंनरैस्तथा ॥ १२७ देवब्राह्मणसंभक्तः प्रजापालो विशेषतः । यज्वा दीनगतिः शूरः शरणागतवत्सलः॥ १२८ दाता भोक्ता महात्मा च वेदशास्त्रेषु पारगः । धनुर्वेदेषु निष्णातः शास्त्रेषु च परायणः ॥१२९ अनाहतमति(रः संग्रामेष्वपराजितः । एवंगुणः सुरूपश्च यस्मादशः प्रजायते ॥ १३० देहि पुत्रं महाभाग मम वंशभाकरम् । यदि वाऽपि वरो देयस्त्वया मे स्वेच्छया विभो १३१
दत्तात्रेय उवाच -- एवमस्तु महाराज तव पुत्रो भविष्यनि । तंव वंशकरः पुण्यः सर्वजीवदयापरः ॥ ११२ एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन मंयुनः । राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः ॥ १११ एवं खलु वरं दवा ददौ फलमनुत्तमम् । नृपमाह महायोगी स्वभार्यायै पदीयताम् ॥ १३४ एवमुक्त्वा विसृज्यैव तमायुं पृथिवीपनिम् । आशीभिरभिनन्द्यैव ह्यन्तर्धानं चकार ह ॥ १३५ इति श्रीमहापुगणे पाझे भामग्वण्डे वेनोपाख्याने गुरुनीर्थे व्यधिकशततमोऽध्यायः ॥ ५०३ ॥
आदिनः श्लोकानां ममष्ट्यङ्काः --८२७०
अथ चतुर्गधकशततमोऽध्यायः ।
कुञ्जल उवाचगते तस्मिन्महाभागे दत्तात्रये महामुनी । आजगाम महाराजः शक्रप्रस्थपुरं प्रति ॥ १ इन्दुमत्या गृहं हृष्टः प्रविवश श्रियाऽन्वितम् । सर्वकामसमृद्धार्थ कुबेरभवनोपमम् ॥ २ चक्रे राज्यं म मेधावी यथा स्वर्ग पुरंदरः । स्वर्भानुसुनया माधमिन्दुमत्या द्विजोत्तम ॥ ३ सा च इन्दुमती राज्ञी गर्भमाप फलाशनात् । दत्तात्रेयस्य वचनादिव्यतेजःसमन्वितम् ॥ ४ इन्दुमत्या महाभाग स्वमं दृष्टमनुत्तमम् । रात्री देवान्वितं तावद्भहुमङ्गलदायकम् ॥ गृहान्तर विशन्तं च पुरुषं सूर्यसंनिभम् । मुक्तामालान्वितं विमं श्वेतवस्त्रेण शोभितम् ॥ श्वेतपुष्पकृता माला नस्य कण्ठे विराजते । सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ चतुर्भुजः शङ्गपाणिर्गदाचक्रासिधारकः । छत्रण ध्रियमाणेन चन्द्रबिम्बानुकारिणा ॥ ८ शोभमानो महातेजा दिव्याभरणभूषितः । हारकङ्कणकेयूरेनूपुराभ्यां विराजितः ॥ चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः । एवंविधा महाप्राज्ञः कश्चित्पुमान्समागतः।।१० इन्दुमती समाहूय स्नापिता पयसा तदा । शकेन क्षीरपूर्णन हंसवर्णेन भामिनी(म्) ॥ ११ रत्नकाश्चनबद्धन संपूर्णन पुनः पुनः । श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥ १२ महामणिसुसंदीप्तं ज्वालामालासमाकुलम् । क्षिप्तं तेन मुंखप्रान्ते दत्तं मुक्ताफलं पुनः॥ १३
१ क. ख. घ च. छ. झ. ट. ८. देवार्य मुदेवं च त्यजेयं देवदा । इ द. देवीर्य सुतेज च यजेयं देवदा' । र देवीर्य सुदेव च ह्यजयं दैत्यदा। २ क. ख. घ. दु. च. छ. झ. ट. ट. द. वैः । क्षत्रिय राक्षसरिर्गन्धः किं । र.वः । क्षत्रिय राक्षसरिर्गन्धर्वैः कि । ३ क. ख. घ. इ. च. छ. झ. इ. द. दानपतिः । ४ क. ख. घ. ङ. च. छ. स.ट. ठ... द. हात्याी '। ५क. ख. घ. दु. च. छ. ट. ठ. डद. प्रधारकम् । ६ क. ख. घ. 3. च. छ. स.ट. ठ. कृपया । ७ क. ख. घ. हु. च. छ. झ. ट. ठ. १. द. गृहे । ८ क. ख. ङ. च. "युं प्रणतं पुरः । भा" । घ.ट. ठ... ये प्रणतं पुनः । आ । ९ य. ख. च. छ. स. ट. ठ. ह. जः स आयुः स्वपु'। १० क. ब. घ..च... ट... ढ. द्धार्थमिन्द्रस्य भ । ११ क. ख. घ. च. झ. ट. ड. सुस्वप्नान्ते ।
How mi hai tog
to