________________
३४८
महामुनिश्रीव्यासप्रणीतं—
[ २ भूमिखण्डे -
१५
कण्ठे तस्याः स देवेश इन्दुमत्या महायशाः । हस्ते पद्मं ततो दत्त्वा स्वस्थानं प्रति जग्मिवान् १४ एवंविधं महास्वमं सा तु दृष्ट्वा सुतोत्तम । समाचष्टे महाभागा तमायुं भूपतिं पतिम् ॥ समाकर्ण्य महाराजश्चिन्तयामास वै पुनः । समाहूय गुरुं पश्चात्कथितं स्वममुत्तमम् ॥ शौनकं सुमहाभागं सर्वशं ज्ञानिनां वरम् ॥
राजोवाच
१६
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम । विप्रो गेहं विशन्दृष्टः किमिदं स्वप्रकारणम् ।। १७ शौनक उवाच -
१८
२०
२१
बरो दत्तस्तु ते पूर्वं दत्तात्रयेणे धीमता । आदिष्टं च फलं राज्ञ्यां सुगुणं सुतहेतवे ।। तत्फलं किं कृतं राजन्कस्यै त्वया नियोजितम् । स्वभार्यायै मया दत्तमिति राज्ञोदितं वचः १९ श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः । वृत्तान्तं स्वप्रभावेन तव गेहे सुतोत्तमः ॥ वैष्णवांशेन संयुक्तो भविष्यति न संशयः । स्वमस्य कारणं राजनेतत्ते कथितं मया । इन्द्रोपेन्द्रसमो राजंस्तव पुत्रो भविष्यति । पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य भूषणः || धनुर्वेदे सवेदे च सगुणोऽसौ भविष्यति । एवमुक्त्वा स राजानं शौनको गतवान्गृहम् ।। २३ हर्षेण महताऽऽविष्ट राजाऽभूत्सह : भार्यया ||
२२
२४
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे चतुरधिकशततमोऽध्यायः ॥ १०४ ॥ आदितः श्लोकानां समथ्र्यङ्काः -८२९२
अथ पचोत्तरशततमोऽध्यायः ।
कुञ्जल उवाच
१
३
४
गता सा नन्दनवनं सखीभिः सह क्रीडितुम् । तेत्रोक्तं केनचिद्वाक्यमस्या गर्भे महाबलः ।। भविष्यति सुतश्रेष्ठो हुण्डस्यान्तं करिष्यति । एवंविधं महद्वाक्यं [*मप्रियं दुःखदायकम् ॥ २ समाकर्ण्य समायाता पितुरग्रे निवेदितम् । समासेन तया तस्य पुरतो दुःख ] दायकम् ॥ पितुरग्रे जगादाथ पिता श्रुत्वा च विस्मितः । शापमशोकसुन्दर्याः सस्मार च पुरा कृतम् ॥ गर्भस्य नाशनायैव इन्दुमत्याः स दानवः । विविक्तमुद्यमं चक्रे कालाकृष्टो दुरात्मवान् ॥ ५ छिद्रान्वेषी ततो भूत्वा चेन्दुमत्याश्च नित्यशः । यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम् ॥ दिव्येन तेजसा युक्तां रक्षितां विष्णुतेजसा । [+ दिव्यतेजः समायुक्तां सूर्यबिम्बोपमां तु ताम् ] ॥ तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा । दुरात्मा दानवो हुण्डस्तस्याश्च बहु दर्शयेत् ॥ ८ नानाविधा भीषिका मायावी मायया सदा । गर्भस्य तेजसा चैव रक्षिता विष्णुतेजसा ॥ ९ भयं न जायते तस्या मनस्येव कदा पुनः । विफलो दानवो जात उद्यमश्च निरर्थकः ॥ १०
* एतच्चिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड ढ पुस्तकस्थः । + एतचिह्नान्तर्गतः पाठः ड. पुस्तकस्थ: ।
१ क. ख. ड. च. छ. झ. उ. 'मः । दत्तात्रेयप्रसादेन । घ ट ठ 'मः । दत्तात्रेयप्रभावेन । २ क. ख. ङ. च. ड. तत्राऽऽकर्ण्य महद्वाक्यमाप्रयं तु तदा पितुः । चारणानां स पुत्राणां भाषतां हर्षकेण वै । आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः । वेदे तु ब्रह्मणा तुल्यः सर्वशास्त्रविशारदः । भी । ३ ग. घ. ज. अ. ट. उ. 'क्यमाश्रुत्वा सुखदायकम् । पितुरप्रे ज' ।