________________
महामुनिश्रीव्यासमणीत
[२ भूमिखण्डेविष्णुरुवाचऐलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः । सार्वभौमः स धर्मात्मा सत्यधर्मपरायणः ।। १०१ इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः । दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च ॥ १०२ एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः । पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम् ॥ १०३ पुत्रं न विन्दते राजा तेन दुःखी व्यजायत । चिन्तयामास धर्मात्मा कथं मे जायते सुतः १०४ इति चिन्तां समापेद आयुश्च पृथिवीपतिः। पुत्रार्थ परमं यत्नमकरोन्सुसमाहितः॥ १०५ अत्रिपुत्रो महात्मा वै दत्तात्रेयो द्विजोत्तमः । क्रीडमानः स्त्रिया साध [श्मदिरारुणलोचनः १०६ वारुण्या मत्तधर्मात्मा स्त्रीवृन्देन समावृतः । अङ्के युवतिमाधाय] सर्वयोषिद्वरां शुभाम् ॥ १०७ गायते नृत्यते विमः सुरां च पिवते भृशम् । विना यज्ञोपवीतेन महायोगीश्वरोत्तमः ॥ १०८ पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदः । चन्दनागुरुदिग्धाङ्गी राजमानो मुनीश्वरः॥ १०९ तस्याऽऽश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् । प्रणाममकरोन्मुना दण्डवत्सुसमाहितः॥ ११० अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम् । आगतं पुरता भक्त्या अथ ध्यानं समास्थितः१११ एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम । निश्चलत्वं परिज्ञाय मानम भक्तितत्परम् ॥ ११२ [+समाहूय समाचष्टे किमर्थ क्लिश्यसे नृप। ब्रह्माचारण हीनाऽस्मि ब्रह्मत्वं नास्ति मेकदा ११३ मुरामांसपलुब्धोऽस्मि स्त्रिया सक्तः सदव हि । वरदाने न में शक्तिरन्यं शुश्रूष ब्राह्मणम् ११४
आयुरुवाचभवादृशो महाभाग नास्ति ब्राह्मणसत्तमः । सर्वकामप्रदाता वै त्रलोक्ये परमेश्वरः ॥ ११५ अत्रिवंशे महाभाग गोविन्दस्त्वं सुरोत्तम । ब्राह्मणस्यैव रूपेण भवान्दै गरुडध्वजः ॥ ११६ नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर । त्वामहं शरणं प्राप्तः शरणागतवत्सल ॥ ११७ उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि । विश्वस्थानां प्रजानां च विद्वांसं विश्वनायकम् ११८ जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम् । मां रक्ष शरणं प्राप्त विश्वरूप नमोऽस्तु ते ॥ ११९
कुञ्जल उवाचगते बहुतिथे काले दत्तात्रेयो नृपात्तमम् । उवाच मैत्तरूपेण कुरु त्वं वचनं मम ॥ १२० कपालेन सुरां देहि बहुलं मांसभोजनम् । एवमाकर्ण्य तद्वाक्यं स चाऽऽयुः पृथिवीपतिः ॥१२१ उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान् । पलं सुविपुलं चैव च्छित्वा हस्तेन सत्वरम् ॥ १२२ नृपेन्द्रः प्रददौ तस्मै दत्तात्रेयाय पुत्रक । अथ प्रसनचेताश्च संजानो मुनिपुंगवः ॥ १२३ दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं तथा । समुवाच नृपन्द्रं तमायुं प्रणतमानसम् ॥ १२४ वरं वरय भद्रं ते दुर्लभं भुवि भूपते । सर्वमेव प्रदास्यामि यं यमिच्छसि सांप्रतम् ॥ १२५
राजोवाच-~भवान्दाता वरं सत्यमिच्छया मुनिसत्तम । पुत्रं देहि गुणोपेतं सर्वशं गुणसंयुतम् ॥ १२६ ___ * एतचिहान्तर्गतः पाठो ङ. छ. ड इ. पस्तकस्थः । + एतच्चिद्वान्तर्गतः पाटः क. ख. ङ. च. ड. द. पुस्तकस्थः ।
१क. ख. ङ. च. छ.स. इ. ढ तुगपुत्रो । २ घ. ट. ठ. ड. ह. सत्यधर्मज्ञः । ३ क.ख. घ. च. छ. झ.ट. ठ. ड. योगीन्द्रः । ४ क. ख. घ. ड. च. छ. स. ट. ठ. ड. द. अवज्ञाय ततः स्थि । ५ घ. ङ. छ. ट. ठ. ढ. 'श्वस्यास्य प्रधा. तारं भवन्तं वि। ६ अ. मत्पूजनेन । ७ क. ख. घ. छ. च. छ झ. ड. पाचितं । ट. पवित्रं । ८ ड उद्धतेन क । ९क. ब. घ..च. छ. स. ट. ठ. . ढ. सुपाचितं । १० ङ. छ. द. परम् । ११ क. स्व. घ. ड. च. छ. स. ट. ठ. ढ. प्रणतमाहतः । ड. प्रणतमाहतम् । १२ क. ख. घ. ड. च. छ. स.ट.ठ. इ. द. सत्यं कृपया।