Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 344
________________ महामुनिश्रीव्यासमणीतं [ २ भूमिखण्डेरुदते मुस्खरैर्बाला अनेकैः खजनैर्विना । अश्रूणि पतमानानि मुक्ताभानि बहूनि च ॥ ३५ निर्मलानि पतन्त्यत्र स्रोतस्येव महामते । बिन्दवो मौक्तिकाभास्ते पतिता हि महोदके ॥ ३६ तेभ्यो भवन्ति पानि हृद्यानि सुरभीणि च । पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते ॥३७ गङ्गाम्भसि तरन्त्येव असंख्यातानि तानि तु [*पतितानि सुहृयानि रंहसा यान्ति तानि तु] ॥ गङ्गाप्रवाहमध्ये तु हंसवृन्दैः समं पितः । [+भागीरथ्याः प्रवाहस्तु तस्माच्चैव विनिर्गतः॥ ३९ कैलासशिखरं प्राप्य रत्नाख्यं चारुकन्दरम् । वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः॥ ४० हंसवृन्दसमाकीर्णो जलपक्षिसमाकुलः । नानावर्णविशेषाणि मन्ति पनानि तत्र च ॥ ४? प्रवाहे निर्मले तात मुनिवृन्दनिषेविते ।] अश्रुभ्यो यानि जातानि प्रभाते कमलानि च ॥ ४२ गगोदकम्लतान्येव सौरभ्याणि महान्ति च । प्रभवन्ति प्रवाहे तु निर्मले जलपूरिते ॥ [*जलमध्ये सुहंसेश्च जलपक्षिनिनादिते ॥ सूत उवाच रत्नाढ्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः । देवदैत्यैः सुपूज्योऽपि तिष्ठत्येव तु सर्वदा ॥ ४४ तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः । जटाभारसमाक्रान्तो निर्वासा दण्डधारकः ॥ ४५ निराधारो निराहारस्तपसाऽतीव दुर्बलः । कृशाङ्गोऽप्यस्थिसंघातस्त्वमात्रणव चेष्टितः ॥ ४६ भस्मनाऽऽकुलितान्येव तस्याङ्गानि महात्मनः। शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ॥४७ [+शिवभक्तः समासीनो दुःखाधारो महातपाः। अश्रुभ्यो यानि जातानि पद्मानि सुहृयानि च] ४८ गङ्गातोयात्समानीय देवदेवं प्रपूजयेत् । रत्नेश्वर महाभागो नृत्यगीतविशारदः ॥ ४९ गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः । तत्राऽऽगत्य स धर्मात्मा रोदते सुस्वरेरपि ॥ ५० एवं दृष्टं मया तात अपूर्व वदतां वर । कथयस्व प्रमादान्मे यदि त्वं वेत्सि कारणम् ॥ ५१ सा का नारी महाभाग कस्मात्तत्र प्ररोदिति । कस्मात्सदेव पुरुपा देवमर्चेन्महेश्वरम् ॥ ५२ तन्मे त्वं विस्तराढहि सर्वसंदेहकारणम् । एवमुक्तो महाप्राज्ञः कुञ्जलोऽपि सुतेन हि ॥ कपिञ्जलेन प्रोवाच विस्तराच्ण्वतो मुने ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थ एकाधिकशततमोऽध्यायः ॥ १०१ ॥ आदितः लोकानां समष्ट्यङ्काः-८०६६ अथ ड्यधिकशततमोऽध्यायः । कुञ्जल उवाचसर्व वत्स प्रवक्ष्यामि यत्वयोक्तं ममाथुना । भवयोर्वेदनं यत्तु यस्मार्जातं द्विजोत्तम ॥ १ एकदा तु महादेवी पार्वती पर्वतोत्तमं । क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीत् ॥ २ * एतचिहान्तर्गतः पाठः क ख. घ. दु.च. छ. झ. ट. ठ. ड. द. पुस्तकस्थः । + एतच्चिद्वान्तर्गतः पाठः क. ख. घ. ड.च. छ. झ.ट. . इ. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ट.ठ. इ.ढ. पुस्तकस्थः । + एतचिनान्तर्गतः पाटः क. ख ङ. च. छ. झ. इ. . पुस्तकस्थः । १. प्रवाहे । २ क. घ ङ. च. छ. झ. ट. ड. ड. द. रत्नाख्ये । ३ छ. 'स्मिन्वसते च म । ४ क. ख. ङ. च. छ. झ. इ. द. निराशो । ५ञ. योस्तेजसा सा तु य । ६ अ. 'उजाता द्वि । ७ क. ख. इ. च. छ. झ. इ. ढ. प्रमदोत्तमा।

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387