Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 342
________________ ३१६ महामुनिश्रीव्यासप्रणीतं [ २ भूमिखण्डेअथैवं स प्रशस्यापि आशीभिरभिनन्ध चे । स्थितस्तस्मिन्वटे रम्ये च्यवनस्योप पश्यतः ॥ ६ एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् । वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम् ॥ ७ वेन उवाचअमृतं शङ्खपात्रेण पानार्थ मम चार्पितम् । [*तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले ] ॥ उत्तम वैष्णवं ज्ञान पानानामिह सर्वदा ।। त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते । श्रोतुं हि देवदेवेश मम श्रद्धा विवर्धते ॥ कथयस्व प्रसादेन कुञ्जलस्यापि चेष्टितम् । महात्मना किमुक्तं तु चतुर्थतनयं प्रति ।। तन्मे सुविस्तरादेर्वे कथयस्व महामते ।। विष्णुरुवाचश्रूयतामभिधास्यामि चरितं कुञ्जलस्य च । बहुश्रेयःसमायुक्तं चरितं च्यवनस्य च ॥ ११ इदं पुण्यं नरश्रेष्ठ ह्याख्यानं पापनाशनम् । यः शृणोति नरो भक्त्या गोमहम्रफलं लभेत् ॥ १२ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थे सततमोऽध्यायः ॥ १० ॥ आदितः श्लोकानां समष्ट्यङ्काः-७३२२ अर्थकाधिकशततमोऽध्यायः । सूत उवाचदेवदेवो हृषीकेशस्त्वपुत्रं नृपोत्तमम् । समाचष्टे समाश्रेयमाख्यानं पापनाशनम् ॥ श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् । द्विजस्यापि च वृत्तान्तं कुञ्जलस्य महात्मनः ॥ २ विष्णुरुवाच-- कुञ्जलश्चापि धर्मात्मा चतुर्थ पुत्रमेव च । समाहय मुदा युक्त उवाचनं कपिञ्जलम् ॥ ३ किं तु पुत्र त्वया दृष्टं श्रुतं वाऽपूर्वकं च यत् । भोजनार्थ प्रयासि त्वमितः कुत्र सुतोत्तमः ॥ वदाचक्ष्व महाभाग यद्धि दृष्टं सुपुण्यदम् ।। कपिञ्जल उवाच यच्च तात मया दृष्टमपूर्व तद्वदाम्यहम् । [यन्न दृष्टं श्रुतं कन कम्मानव श्रुतं मया तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ॥] शृण्वन्तु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् । कैलासः पर्वतश्रेष्ठो धवलश्चन्द्रसनिभः ॥ ६ नानाधातुसमाकीर्णो नानावृक्षोपशोभितः । गङ्गाजलेः शुभैः पुण्यः क्षालितः सर्वतोऽपि च ॥ ७ नदीनां तु सहस्राणि ख्यातानि विविधानि च । यस्मात्तात प्रसूतानि जलानि शुभदानि च।।८ ___* एतचिहान्तर्गतः पाठः क. ख. घ. च. छ. झ. ट. ट. ड. पुस्तकस्थः । । एतच्चिदान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. ठ... द. पुस्तकस्थः ।। क. ख. घ. उ. च. छ.. ट. ठ. ड. ढ. च । पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः । ए । २ क. ख. च. 'नार्थममृतं शृणु । त । घ. ट. ठ. 'नार्थमानातं दिवः । त। ३ क. ख, घ. च. छ. स. ट... ड. नं वैष्णवैश्चरितं पुनः । त्व'। ४ क. स. घ. ह. च. छ. स.ट. ठ.:. द. 'व कृपया कथयस्व मे । वि। ५ घ. ट. ट. ड. लोकाख्यः । ६ क, ख. प.अ. ब. छ. झ.ट..ड. द. दिव्यानि । ७क. ख. च. छ. झ. विमलानि । घ. ड.ट.ट. इ. द. विविधानि ।

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387