________________
३१६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेअथैवं स प्रशस्यापि आशीभिरभिनन्ध चे । स्थितस्तस्मिन्वटे रम्ये च्यवनस्योप पश्यतः ॥ ६ एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् । वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम् ॥ ७
वेन उवाचअमृतं शङ्खपात्रेण पानार्थ मम चार्पितम् । [*तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले ] ॥ उत्तम वैष्णवं ज्ञान पानानामिह सर्वदा ।। त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते । श्रोतुं हि देवदेवेश मम श्रद्धा विवर्धते ॥ कथयस्व प्रसादेन कुञ्जलस्यापि चेष्टितम् । महात्मना किमुक्तं तु चतुर्थतनयं प्रति ।। तन्मे सुविस्तरादेर्वे कथयस्व महामते ।।
विष्णुरुवाचश्रूयतामभिधास्यामि चरितं कुञ्जलस्य च । बहुश्रेयःसमायुक्तं चरितं च्यवनस्य च ॥ ११ इदं पुण्यं नरश्रेष्ठ ह्याख्यानं पापनाशनम् । यः शृणोति नरो भक्त्या गोमहम्रफलं लभेत् ॥ १२ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थे सततमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समष्ट्यङ्काः-७३२२
अर्थकाधिकशततमोऽध्यायः ।
सूत उवाचदेवदेवो हृषीकेशस्त्वपुत्रं नृपोत्तमम् । समाचष्टे समाश्रेयमाख्यानं पापनाशनम् ॥ श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् । द्विजस्यापि च वृत्तान्तं कुञ्जलस्य महात्मनः ॥ २
विष्णुरुवाच-- कुञ्जलश्चापि धर्मात्मा चतुर्थ पुत्रमेव च । समाहय मुदा युक्त उवाचनं कपिञ्जलम् ॥ ३ किं तु पुत्र त्वया दृष्टं श्रुतं वाऽपूर्वकं च यत् । भोजनार्थ प्रयासि त्वमितः कुत्र सुतोत्तमः ॥ वदाचक्ष्व महाभाग यद्धि दृष्टं सुपुण्यदम् ।।
कपिञ्जल उवाच यच्च तात मया दृष्टमपूर्व तद्वदाम्यहम् । [यन्न दृष्टं श्रुतं कन कम्मानव श्रुतं मया तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ॥] शृण्वन्तु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् । कैलासः पर्वतश्रेष्ठो धवलश्चन्द्रसनिभः ॥ ६ नानाधातुसमाकीर्णो नानावृक्षोपशोभितः । गङ्गाजलेः शुभैः पुण्यः क्षालितः सर्वतोऽपि च ॥ ७ नदीनां तु सहस्राणि ख्यातानि विविधानि च । यस्मात्तात प्रसूतानि जलानि शुभदानि च।।८ ___* एतचिहान्तर्गतः पाठः क. ख. घ. च. छ. झ. ट. ट. ड. पुस्तकस्थः । । एतच्चिदान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. ठ... द. पुस्तकस्थः ।।
क. ख. घ. उ. च. छ.. ट. ठ. ड. ढ. च । पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः । ए । २ क. ख. च. 'नार्थममृतं शृणु । त । घ. ट. ठ. 'नार्थमानातं दिवः । त। ३ क. ख, घ. च. छ. स. ट... ड. नं वैष्णवैश्चरितं पुनः । त्व'। ४ क. स. घ. ह. च. छ. स.ट. ठ.:. द. 'व कृपया कथयस्व मे । वि। ५ घ. ट. ट. ड. लोकाख्यः । ६ क, ख. प.अ. ब. छ. झ.ट..ड. द. दिव्यानि । ७क. ख. च. छ. झ. विमलानि । घ. ड.ट.ट. इ. द. विविधानि ।