Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 340
________________ ११४ महामुनिश्रीव्यासप्रणीतं [ २ भूमिखण्डेदेवाच सर्वे हुतभुमुखाश्च ब्रह्मा हैरश्चापि स देवदेवः । गायन्ति दिव्यं मधुरं मनोहरं गन्धर्वराजादिसुगायनाश्च ॥ मुंदेवयुक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवन्ति । उच्चस्तरां भूपतिमेव देवता हरिभाषे वचनं मनोहरम् ॥ बरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः । हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे ॥ नीलोत्पलाभ मुरघातिनं प्रभु शकालचक्रासिगदामधारिणम् । श्रिया समेतं परमेश्वरं तं रत्नोज्ज्वलं कङ्कणहारभूषितम् ॥ [*रविप्रभं देवगणैः सुसेवितं महार्हहाराभरणैः सुभूषितम् ] । सुदिव्यगन्धैर्वरलेपनहरि सुभक्तिभावैरवनीं गतो नृपः॥ दण्डप्रणामः सततं ननाम जयेत्युवाचाथ महामुदं गतः । दासोऽस्मि भृत्योऽस्मि सुरेश ते सदा भक्तिं न जाने तव भावमुत्तमम् ॥ १२ जायान्वितं मामिह चाऽऽगतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम् । धन्यास्तु ते माधव मानवा द्विजाः सदेव ये ध्यानमनोविलीनाः॥ १३ समुच्चरन्तो भव केशवेति प्रयान्ति वैकुण्ठमितः सुनिर्मलाः ॥ तवैव पादाम्बुजमार्जनं पयः पुण्यं तथा ये शिरसा वहन्ति ॥ समस्ततीर्थोद्भवतोयसंप्ठतास्ते मानवा यान्ति हरेश्च धाम ॥ नास्ति योगो न मे भक्तिर्नास्ति ज्ञानं न मे क्रिया। कस्य पुण्यस्य सङ्गेन वरं पापे प्रयच्छसि १५ __हरिरुवाचवासुदेवाभिधानं यन्महापातकनाशनम् । भवता विज्वलात्पुण्याच्छुतं राजन्विकल्मषम् ॥ १६ तेन त्वं मुक्तिभागी च संजातो नात्र संशयः। मम लोके प्रभुक्ष्व त्वं दिव्यान्भोगान्मनोनुगान् सुबाहुरुवाचयदि देव वरो देयो मह्यं दीनाय वै त्वया । विज्वलाय प्रयच्छ त्वं प्रथमं वरमुत्तमम् ॥ १८ हरिरुवाचविज्वलस्य पिता पुण्यः कुञ्जलो ज्ञानपण्डितः । वासुदेवमहास्तोत्रं नित्यं जपति भूपते ॥ १९ पुत्रैश्च प्रियया चैव समेतो मां प्रपत्स्यति । यश्चैवं जपति स्तोत्रं तस्य दास्ये महत्फलम् ॥ २० एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत् । इदं स्तोत्रं महापुण्यं सफलं कुरु केशव ॥ २१ . वासुदेव उवाचसत्ये युगे महाराज यदा स्तोष्यति मानवः । तदा मोक्ष प्रदास्यामि तत्क्षणानात्र संशयः ॥२२ त्रेतायां मासमात्रेण प्रौसषरकेन द्वापरे । वर्षेकेण कला प्राप्ते ये जपन्ति च मानवाः॥ २३ * एतचिहान्तर्गतः पाठो ङ. झ ८. द. पुस्तकस्थः । ११. हरिश्चापि । २ क. ख. इ. च. छ. स. द. 'पि सुदिव्यदेव्यः । गा। ३ क. स्व. ड. च. छ. स. स. द. गीतं । ४ क. ख. च.. सवेगय। ५. गहरूपिणं । क.ख. हु.च. छ. म. द. पापान्वितं । क. ख. घ. ङ. उ.स. . रन्माधव । ८ क.ब. अ. च. छ. ड. ह. मार्गनिर्गतं पयः पनीत शि। ११. भावो । ढ, पुण्यं । १०. द. त्वं भक्तियुकोऽसि सं। ११४. छ. द. कृते । क. ख. च. स. ड. ब्राझे काले । १२४. ह. द्विमानव ।

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387