________________
११४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदेवाच सर्वे हुतभुमुखाश्च ब्रह्मा हैरश्चापि स देवदेवः । गायन्ति दिव्यं मधुरं मनोहरं गन्धर्वराजादिसुगायनाश्च ॥ मुंदेवयुक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवन्ति । उच्चस्तरां भूपतिमेव देवता हरिभाषे वचनं मनोहरम् ॥ बरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः । हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे ॥ नीलोत्पलाभ मुरघातिनं प्रभु शकालचक्रासिगदामधारिणम् । श्रिया समेतं परमेश्वरं तं रत्नोज्ज्वलं कङ्कणहारभूषितम् ॥ [*रविप्रभं देवगणैः सुसेवितं महार्हहाराभरणैः सुभूषितम् ] । सुदिव्यगन्धैर्वरलेपनहरि सुभक्तिभावैरवनीं गतो नृपः॥ दण्डप्रणामः सततं ननाम जयेत्युवाचाथ महामुदं गतः । दासोऽस्मि भृत्योऽस्मि सुरेश ते सदा भक्तिं न जाने तव भावमुत्तमम् ॥ १२ जायान्वितं मामिह चाऽऽगतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम् । धन्यास्तु ते माधव मानवा द्विजाः सदेव ये ध्यानमनोविलीनाः॥ १३ समुच्चरन्तो भव केशवेति प्रयान्ति वैकुण्ठमितः सुनिर्मलाः ॥ तवैव पादाम्बुजमार्जनं पयः पुण्यं तथा ये शिरसा वहन्ति ॥
समस्ततीर्थोद्भवतोयसंप्ठतास्ते मानवा यान्ति हरेश्च धाम ॥ नास्ति योगो न मे भक्तिर्नास्ति ज्ञानं न मे क्रिया। कस्य पुण्यस्य सङ्गेन वरं पापे प्रयच्छसि १५
__हरिरुवाचवासुदेवाभिधानं यन्महापातकनाशनम् । भवता विज्वलात्पुण्याच्छुतं राजन्विकल्मषम् ॥ १६ तेन त्वं मुक्तिभागी च संजातो नात्र संशयः। मम लोके प्रभुक्ष्व त्वं दिव्यान्भोगान्मनोनुगान्
सुबाहुरुवाचयदि देव वरो देयो मह्यं दीनाय वै त्वया । विज्वलाय प्रयच्छ त्वं प्रथमं वरमुत्तमम् ॥ १८
हरिरुवाचविज्वलस्य पिता पुण्यः कुञ्जलो ज्ञानपण्डितः । वासुदेवमहास्तोत्रं नित्यं जपति भूपते ॥ १९ पुत्रैश्च प्रियया चैव समेतो मां प्रपत्स्यति । यश्चैवं जपति स्तोत्रं तस्य दास्ये महत्फलम् ॥ २० एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत् । इदं स्तोत्रं महापुण्यं सफलं कुरु केशव ॥ २१
. वासुदेव उवाचसत्ये युगे महाराज यदा स्तोष्यति मानवः । तदा मोक्ष प्रदास्यामि तत्क्षणानात्र संशयः ॥२२ त्रेतायां मासमात्रेण प्रौसषरकेन द्वापरे । वर्षेकेण कला प्राप्ते ये जपन्ति च मानवाः॥ २३
* एतचिहान्तर्गतः पाठो ङ. झ ८. द. पुस्तकस्थः । ११. हरिश्चापि । २ क. ख. इ. च. छ. स. द. 'पि सुदिव्यदेव्यः । गा। ३ क. स्व. ड. च. छ. स. स. द. गीतं । ४ क. ख. च.. सवेगय। ५. गहरूपिणं । क.ख. हु.च. छ. म. द. पापान्वितं । क. ख. घ. ङ. उ.स. . रन्माधव । ८ क.ब. अ. च. छ. ड. ह. मार्गनिर्गतं पयः पनीत शि। ११. भावो । ढ, पुण्यं । १०. द. त्वं भक्तियुकोऽसि सं। ११४. छ. द. कृते । क. ख. च. स. ड. ब्राझे काले । १२४. ह. द्विमानव ।