Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
३३२
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डे[दैत्यान्तकं दुःखविनाशमूलं शान्तं परं शक्तिमयं विशालम् । संमाप्य देवा विलयं प्रयान्ति तं वासुदेवं शरणं प्रपद्ये ॥ सुखं सुखाप्तं सुहृदं सुरेशं ज्ञानार्णवं तं मुहितं हितं च । सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये ॥ यज्ञस्वरूपं पुरुषार्थरूपं सत्यान्वितं मापतिमेव पुण्यम् । विज्ञानमेतं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये ॥ अम्भोधिमध्ये शयनं हि यस्य नागाङ्गभोगे शयने विशाले । श्रीः पादपद्यद्वयमेव सेवते तं वासुदेवं शरणं प्रपद्ये ॥ पुण्यान्वितं शंकरमेव नित्यं तीर्थरनेकैः परिमेव्यमानम् । वत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य नमामि नित्यम् ॥ [+अघापहं वा यदि वाऽम्बुजं नद्रक्तोत्पलाभं ध्वजवायुयुक्तम् । अलंकृतं नूपुग्मुद्रिकाभिः श्रीवासुदेवस्य नमामि पाठम् ॥] देवैः सुसिद्धमुनिभिः सदेव नुतं सुभक्त्या उरगाधिपैश्च । तत्पादपङ्केरूहमंव पुण्यं श्रीवासुदेवस्य नमामि नित्यम् ॥ यस्यापि पादाम्भसि मन्जमानाः पृता दिवं यान्ति विकल्मषास्ते ॥ मोक्षं लभन्ने मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये ॥ पादोदकं तिष्ठति यत्र विष्णोर्गङ्गादितीर्थानि सदैव तत्र । त्यजन्ति प्राणांश्च अपापदेहाः प्रयान्ति शुद्धाः सुगृहं मुगरेः॥ पादोदकेनाप्यभिषिच्यमाना अत्युग्रपापैः परिलिप्तदहाः। ने यान्ति मुक्ति परमेश्वरस्य तस्यैव पादा सततं नमामि ॥ नेवेद्यमात्रण सुभक्षितन सुचक्रिणस्तस्य महात्मनश्च ।। ते वाजपेयस्य फलं लभन्ते सर्वार्थयुक्ताश्च नरा भवन्ति । नारायणं दुःखविनाशनं तं मायाविहीनं सकलं गुणज्ञम् । यं ध्यायमानाः सुगतिं व्रजन्ति तं वासुदेवं सततं नमामि ॥ यो वन्यस्त्वृषिसिद्धचारणगणर्देवैः सदा पूज्यते
यो विश्वस्य हि सृष्टिहेतुकरणे ब्रह्मादिकानां प्रभुः । यः संसारमहार्णवे निपतितस्योद्धारको वत्सल. स्तस्यैवापि नमाम्यहं सुचरणो भक्त्या वरौ साधकौ ॥
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. झ. इ. द. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठो ड. पुस्तकस्थः ।
१क. ख. घ ङ. च. झ. ट. इ. द. सुखान्तं । २ ट. 'नात्मवन्तं । ३ क. ख. झ. यज्ञाङ्गरूपं परमार्थरूपं मखावि। ङ. द. यज्ञाहरूप परमार्थरूपं मायान्वि। ट. यज्ञाङ्गरूपं । ४ इ. 'त्र । पिबन्ति यत्प्राप्य सुपा'। ट. 'त्र । त्यजन्ति यं प्राप्य सुपा । ५म. भक्ति६ क. ख. घ. ड. च. छ.स. ट, ठ, ढ. "णं नरकवि । ७ ट. म् । सद्धर्मराशिं सुगति सुकान्तं तं । ८ क. ख. च. छ. झ. ड. यं धामराशि सुगतं सुकान्तं तं । ९ य. ट. . इ. देवः स । १० ६. महात्मनः । ११क.. च. छ. झ, इ. द. पावनी ।

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387