Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 339
________________ ९९ नवनवतितमोऽध्यायः ] पद्मपुराणम् । यो दृष्टो निजपण्डपे सुरगणैः श्रीवामनः सामगः __ सामोद्गीतकुतूहलः सुरगणेचैलोक्य एकः प्रभुः । कुर्वस्तु ध्वनितैः स्वकैर्गतभयान्यः पापभीतारणे __तस्याहं चरणारविन्दयुगलं वन्दे परं पावनम् ॥ राजन्तं निजमण्डले मखमुखे ब्रह्मश्रिया पूजितं दिव्येनापि स्वतेजसा करमयं यं चेन्द्रनीलोपमम् । देवानां हितकाम्यया सुतनुजं वैरोचनस्यार्पर्क दासत्वं मम दीयतां सुरपते बन्दे परं वामनम् ॥ तं दृष्टं रविमण्डले मुनिगणैः संप्राप्तवन्तं दिवं चन्द्रार्की तु तपन्नमेव सहसा संप्राप्तवन्ती सदा । तस्यैवापि सुचक्रिणः सुरगणाः पापुर्लयं सांपतं काये विश्वविकोशके तमतुलं नौमि प्रभुं विक्रमम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाग्व्याने गुरुतीर्थेऽश्नवतितमोऽध्यायः ॥ ९८ ॥ आदितः श्लोकानां समयङ्काः-७९.५७ अथ नवनवतितमोऽध्यायः । विष्णुरुवाच - स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च ।। धन्यं सुसक्तं परमं सुजाप्यं निशम्य राजन्म सुरवी बभूव ।। गता सुतृष्णा क्षुधया समेना देवोपमो भुमिपनिर्वभृव । भार्या च राज्ञः सुभगा वभव जातावुभौ पापविमुक्तदेहौ ।। हरिस्तु देवः प्रभुराविरासीद्विप्रः सुपुण्यैर्हरिभक्तियुक्तः । आगत्य भूपं गतकल्मषं तं श्रीशङ्खचक्राब्जगदासिधा ॥ श्रीनारदो भार्गवव्यासमुख्याः समागतास्तत्र मृकण्डसूनुः । वाल्मीकिनामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः ।। गर्गो महात्मा हरिभक्तियुक्तो जावालिरभ्यावथं काश्यपश्च । आजग्मुरेते हरिणा समेना विष्णुप्रिया भागवतां वरिष्ठाः ॥ पुण्याः सुधन्या गतकल्मपास्ते हरेः सुपादाम्बुजभक्तिलीनाः। श्रीवासुदेवं परिवार्य तस्थुः स्तुवन्ति भूपं विविधप्रकारैः ॥ १क.ख. घ. ङ. च. छ. झ. ट. . ढ. सूत उवाच । २ क. ख. १. च छ. झ. ड. द. राजा स । ३ घ. ट.. १. भूतप । ४ क. ख. च. ड. च तस्यापि सुभाति रूपाता । ङ. छ. झ. द. च तस्यापि विभाति रूपैर्जाता। प. ट. ठ. च तस्य सुभगा च रूपाता । ५ इ. छ. झ. ह. द. ५ कश्य । ६ क. ख. च. झ. पं परिवार्य तस्थुः । दें। छ. 'पं परिवार्य ते तु । दें।

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387