Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
९८ अष्टनवतितमोऽध्यायः ] पञ्चपुराणम् । भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्धनः । समभागाय सद्धर्म नमामि अगवं परम् ॥ ४५ विचारं वेदरूप तं येहाख्यं यज्ञवल्लभम् । योनि सर्वस्य लोकस्य ओंकारं प्रणमाम्यहम् ॥ ४४ तारकं सर्वलोकानां नौरूपेण विराजितम् । संसारार्णवमनानां नमामि प्रणवं हरिम् ॥ १५ वसते सर्वभूतेषु एकरूपेण नैकर्धा । धामकैवल्यरूपेण नमामि वरदं सुखम् ॥ १६ सूक्ष्म सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम् । वजितं प्राकृतैर्भावैर्वेदाख्यं तं नमाम्यहम् ॥ ४७ देवदैत्यवियोगैश्च वर्जितं तुष्टिभिस्तथा । वेदैश्च योगिभिर्येयं तमोंकारं नमाम्यहम् ॥ ४८ व्यापकं विश्ववेत्तारं विज्ञानं परमं पदम् । शिवं शिवगुणं शान्तं वन्दे प्रणवमीश्वरम् ॥ १९ यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः । न विन्दन्ति परं शुद्ध मोक्षद्वारं नमाम्यहम्॥५०
आनन्दकन्दाये च केवलाय मुद्धाय हमाय परावराय । नमोऽस्तु तस्मै गुणनायकाय श्रीवासुदेवाय महाप्रभाय ।। श्रीपाश्चजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन । गदाख्यकेनापि विशोभमानं विष्णुं सदैवं शरणं प्रपद्ये ॥ यं वेदकोशं सुगुणं गुणानामाधारभूनं सचराचरस्य । यं सूर्यवैश्वानरतुल्यतेजमं तं वासुदेवं शरणं प्रपद्ये ।। तमोघनानां निकरैः प्रकाशं करोति नित्यं यतिधर्महेतुम् । उद्योतमानं रवितेजसोचं तं वासुदेवं शरणं प्रपद्ये ॥ मुधानिधानं विमलांशुरूपमानन्दमानेन विराजमानम् । यं प्राप्य जीवन्ति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये ॥ यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति । यः प्राणिनामन्तरगः मवायुस्तं वासुदेवं शरणं प्रपद्ये ॥ ज्येष्ठस्तु रूपेण स देवदेवो विभर्ति लोकान्सकलान्महात्मा । एकार्णवे नौरिव वतते यस्तं वासुदेवं शरणं प्रपद्ये ॥ अन्तर्गतो लोकमयः सदैव भवत्यसौ स्थावरजङ्गमानाम् । स्वाहामुखो देवमुखस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये ॥ रसैः सुपुण्यैः मकलैस्तु पुष्टः स सौम्यरूपैर्गुणवित्स लोके । रत्नाधिपो निर्मलतेजसैव तं वासुदेवं शरणं प्रपद्ये ॥ [*अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः। विना हृषीकैर्विषयान्पभुक्ते तं वासुदेवं शरणं प्रपद्ये ॥ तेजःस्वरूपेण बिभर्ति लोकान्सत्वान्समस्तान्स चराचरस्य । निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये ॥
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. स. ड. द. पुस्तकस्थः । १ घ.ट.ठ. 'मभावाय संबन्धं न'। इ. सर्वज्ञं भिक्षुसंबन्धं न । २ ङ.. शिवम् । ३ इ.स. शास्य भजवत्सलम्।।. इ.स.ट.ठ.इ.इ. भूतानां । ५ ङ.छ... र्वलोकेषु । ६ ड. धा । काम । ७ घ.ट.3. दख्यात । .छ.इ. दस्थान न। ८ क.ख.घ..च.छ.झ.ट.उ.ड. द. शुभम् । ९ अ. द. य विशुद्धबुद्धये शु। १० २. °न्दकन्देन । ११ क.स.म.प.अ..... "त्र वरप्र। १२ क.ख.इ.च.झ... 'वगणस्य । १३ क.ख. छ.स.ड. 'णदःसलो। १४ क.ख.प.स.च.म.ट...जीवस्वरूण।

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387