Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 341
________________ १०० शततमोऽध्यायः] पापुराणम् । स्वर्ग यास्यन्ति राजेन्द्र वैष्णवं गतिदायकम् । त्रिकालमेककालं वा स्नातो जपति ब्रामणः।।२४ यं यं तु वाञ्छते काम स स तस्य भविष्यति । क्षत्रियो जयमामोति धनधान्यैरलंकृतः ॥ २५ वैश्यो भविष्यति श्रीमान्शूद्रः सुखमवामुयात् । अथ यः श्रावयेत्स्तोत्रं पापान्मुक्तो भविष्यति ॥ श्रावको नरकं घोरं कदाचित्रैव पश्यति । मम स्तोत्रप्रसादाच सर्वसिद्धो भविष्यति ॥ २७ भुञ्जानेषु च विप्रेषु श्राद्धकाले तु यः पठेत् । पितरो वैष्णवं लोकं तृप्ता यास्यन्ति भूपते ॥ २८ तर्पणान्ते जपं कुयोड्राह्मणो वाऽपि क्षत्रियः । पिबन्ति चामृतं तस्य पितरो दृष्टमानसाः ॥ २९ होमे च यज्ञमध्ये च भावाजपति मानवः । तत्र विघ्ना न जायन्ते सर्वसिद्धिर्भविष्यति ॥ ३० विषमे दुर्गसंस्थाने सिंहव्याघ्रभयेषु च । चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत् ॥ ३१ तत्राभयं महाराज स्तोत्रपाठाद्भविष्यति । अशेषेष्वेव दुर्गेषु राजद्वारे गते नरे ॥ वासुदेवाभिधानस्य अयुतं जपते नरः । ब्रह्मचर्येण च स्नातः क्रोधलोभविवर्जितः ॥ द्विलक्षं बिल्वकै)मं घृतगुग्गुलसंयुतम् । वासुदेवं प्रपूज्यैव कुर्यात्मयतमानसः॥ स्तोत्रं प्रति ततो देयो होमो ध्यानेन मानवैः । तेषां सुभृत्यवतित्वं पार्थ नैव त्यजाम्यहम् ॥३५ कलौ युगेऽपि संप्राप्ते स्तोत्रे दास्यं प्रयास्यति । वेदभङ्गप्रसङ्गेन यस्य कस्य न दीयते ॥ ३६ सर्वकामसमृद्धार्थः सर्वदेव भविष्यति । एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ॥ ३७ ब्रह्मणा निर्मितं स्तोत्रं जप्तं रुद्रेण वै पुरा । ब्रह्महत्याविनिर्मुक्त इन्द्रो मुक्तश्व किल्बिषात् ॥३८ देवाश्च ऋषयः सर्वे सिद्धविद्याधरांरगाः । जपित्वा स्तोत्रमेतत्तु सिद्धिमापुर्यथेप्सिताम् ।। ३९ पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति । मम स्तोत्रं पठेद्यस्तु नात्र कार्या विचारणा॥४० आगच्छ त्वं स्त्रिया सार्ध मम स्थानं नृपोत्तम । हस्तावलम्बनं दत्तं हरिणा तस्य भूपतेः ॥ ४१ नेदुर्दुन्दुभयस्तत्र गन्धर्वा ललितं जगुः । ननृतुश्वाप्सर श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे ॥ देवाश्च ऋषयः सर्वे वेदस्तात्रः स्तुवन्ति ते । ततो दयितया साध जगाम नृपतिर्हरिम् ॥ ४३ तं स्तूयमानं सुरसिद्धसंधैः स विज्वलः पश्यति हृष्टमानसः ॥ समागतस्तिष्ठति यत्र वे पिता माता च वेगेन महाप्रभावः ॥ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थ नवनवतितमोऽध्यायः ॥ ७९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-८००१ श्र अथ शततमोऽध्यायः । विष्णुरुवाचनर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता । विज्वलोऽपि समायातः पितरं प्रणिपत्य सः ।। १ वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः । समाचष्टे स धर्मात्मा महिमानं पितुः पुरः॥ २ यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम् । तत्सर्व कथयामास सुमसभेन चेतसा ।। ३ कुञ्जलोऽपि च वृत्तान्तं समाकर्ण्य च भूपतेः । हर्षेण महताऽऽविष्टः पुत्रमालिनय विज्वलम् ॥४ आह पुण्यं कृतं वत्स त्वया राशि महात्मनि । उपकारं महत्पुण्यं वासुदेवस्य कीर्तनात् ॥ ५ १८. अन्त्यजः शृणुयात्स्तो । २ इ. वैरिणां । ३ क. स. उ. च. छ. स. इ. "तः । तिलतब्दुलकहोम दशांघमाज्यमिश्रितम् । ठ.द.तः । तिलतण्डुलकहोम गुडगुग्गुलसंयुतम् । ४ क. ख. र.च. छ....।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387