Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 347
________________ १०२ व्यधिकशततमोऽध्यायः] परपुराणम् । भाले सुपये मृगनाभिपनसमुत्यतेजामकरैविभाति ॥ सीमन्तमूले तिलकस्य तेजः प्रकाशयेवूपश्रियं मुलांके ॥ केशेषु मुक्ताफलके च भाले तस्याः सुशोभा विकरोति नित्यम् । यथा तु चन्द्रः परितो विभाति सुरम्यचेष्टेव विभाति तद्वत् ॥ संपूर्णचन्द्रोऽपि यथा विभाति ज्योत्स्नानिपातेन हिमांशुतेजः। तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च ॥ हिमांशुरेवापि कलङ्कयुक्तः संक्षीयते नित्यकलाविहीनः। संपूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलङ्कम् ॥ गन्धं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे । पद्मानना सर्वगुणोपपन्ना मदीयभावः परिनिर्मितयम् ॥ गन्धं स्वकीयं तु विपश्य प तस्या मुखाद्वाति जगत्समीरः । लज्जाभियुक्तं सहसा बभव जलं समाश्रित्य सदैव तिष्ठति ॥ *कतिमातिनियतबुद्ध्या सुधियो वदन्ति समदननृपतेः कोशं समुद्रकलाभिः। सुवरदशनरत्नेहाँस्यलीलाभियुक्ता अरुणअधरविम्ब शोभमानस्तु आस्यः ।। शुद्धा सुनासिका तस्याः सुकर्णी रत्नभूषितौ । हेमकान्तिसमोपेतो कपोली दीप्तिसंयुतौ ॥ ५३ रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम् । सौभाग्यसंपच्छारैस्तिस्रो रेखा इहैव हि ॥ ५४ सुस्तनी कठिनौ पीनौ वर्तुली बिल्वमंनिभी । तस्याः कन्दर्पकलशावभिषेकाय कल्पितौ ॥ अंसावतीव शोभेते सुसमी मानसाविती ॥ सुभुजौ वर्तुलौ स्निग्धौ सुवर्णी लक्षणान्वितौ । सुसमौ करपयौ तौ पद्मवर्णों मुशीतलौ ॥ ५६ दिव्यलक्षणसंपन्नौ पद्मस्वस्तिकसंयुतो । सरलाः पद्मसंयुक्ता अङ्गल्यो नखसंयुताः॥ ५७ नखानि मणिभासीनि जलबिन्दुनिभानि च । पद्मगर्भप्रतिच्छन्नो वर्णस्तदसंभवः ॥ ५८ पद्मगन्धा च सवोङ्गे पोव भाति भामिनी । सवेलक्षणसंपना नगकन्या सुशोभिता ॥ ५९ रक्तोत्पलनिभा पादो सुशक्तो चातिशोभनो । रत्नज्योतिःसमाकारा नखाः पादाप्रसंभवाः६० यथोद्दिष्टं च शास्त्रेषु तथा चार प्रदृश्यते । सर्वाभरणशोभाजी हारकरणनूपुरा ॥ ६१ मेखलाकटिसूत्रेण काञ्चीनादेन राजते । नीलेन पट्टवस्त्रेण परां शोभांगता तु सा ॥ ६२ कचकेनापि दिव्येन सुरक्तेन गुणान्विता । पार्वतीकल्पिताद्भावागुणं पाप्ता महोदयम् ॥ ६१ कल्पद्रुमान्मुदं लेभे शंकरं वाक्यमब्रवीत् । यथोक्तं तु त्वया देव तथा दृष्टं वनं मया ॥ यादृशं कथ्यते भावस्तादृशं परिदृश्यते । सूत उवाचअथ सा चारुसर्वाङ्गी तयोः पार्थे समेत्य वै । पादाम्बुज ननामाय सा भक्त्या उभयोर्मुदा॥६५ उवाच वचनं स्निग्धं त्वं हारि च सा तदा । कस्मादृष्टा त्वया मातः कथयस्वात्र कारणम् ॥६६ देव्युवाचवृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययः कृतः । सघः प्राप्तं फलं भद्रे भवतीरूपसंपदा ॥ ६७ * सर्वपुस्तकेषु च्छन्दोभङ्गोऽथासंगतिश्च । १ क. ख. च. लक्ष्णौ । २ क. स. ड. छ. अ. सुश्लक्ष्णौ ।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387