Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१०१ एकाधिकशततमोऽध्यायः] पत्रपुराणम् । तडागानि सहस्राणि सोदकानि महान्ति च । महागिरौ सरस्यश्च इंससारससेविताः॥ ९ तस्मिशिखरिणां श्रेष्ठे पुण्यदाः पापनाशिकोः । विविधानि प्रशस्तानि पुष्पितानि वनानि च॥१० नानावृक्षोपयुक्तानि हरितानि समन्ततः । किंनराणां गणैश्चैव अप्सरोभिः समाकुलः ॥ ११ गन्धर्वैचारणैः सिद्धदेववृन्दैः सुशोभितः। दिव्यवृक्षवनोपेतो गेङ्गापातैः समाकुलः ॥ १२ [*दिव्यगन्धैः सुगन्धैश्च नानारत्नसमन्वितः] । स्फाटिकाभिः शिलाभिश्च सर्वतः समलंकृतः १३ सूर्यतेजोमयो राजस्तेजोभिश्च समाकुलः । चन्दनैश्वारुगन्धैश्च बकुलैर्नीलपुष्पकैः ।। १४ नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः । पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते ॥ १५ षट्पदानां निनादैश्च वृक्षे मधुरायते । कोकिलानां तु गीर्भिश्च ध्वनितः सकलो गिरिः॥ गणैः कोटिभिराकीर्ण तत्राऽऽस्ते शिवमन्दिरम् ॥ स्वर्गाभिरमणं पुण्यं पुण्यदं सुशिलोच्चयम् । दिग्गजानां सुघोषैश्च शब्दितं च समन्ततः ॥ १७ नानामृगैः समाकीर्ण शाखामृगसमाकुलम् । मयूरकेकायोश्च गुहासु च विनादितम् ॥ १८ कन्दरैर्लेपनैः कूटैः सानुभिश्च विराजितम् । नानाप्रस्रवणोपेतमौषधीभिर्विराजितम् ॥ १९ दिव्यं दिव्यगुणोपेतं पुण्यधामममाकुलम् । सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् ॥ २० पलिन्दभिल्लकोलैश्च मेवितं पर्वतोत्तमम् । विकटः शिवः कूटरविराजः प्रशोभते ॥ अन्यैर्नानाविधैः पुष्पैः कौतुकैर्मङ्गलैः शुभैः । गङ्गोदकमपातैश्च महाशब्दं प्रशुश्रुवे ॥ २२ [+शंकरस्य गृहं तात कैलासं गनवानहम् । तत्राऽऽश्चर्य मया दृष्टं यन्न दृष्टं कदा श्रुतम् ॥ २३ श्रूयतामभिधास्यामि तान सर्व मयोदितम् । शिवरागिरिगजस्य मेरोः पुण्यान्महोदयात् ॥ २४ हिमक्षीरसवणेस्तु प्रवाहः पतते भुवि । गङ्गायाश्च महाभाग रंहसा भोगवार्जितः ॥ २५ कैलासस्य शिरः पाप्य तत्र विस्तरतां गतः । दशयोजनविस्तीणेस्तत्र गङ्गादो महान् ॥ महातोयेन पुण्येन विमलेन विराजते ॥ सर्वतोभद्रता प्राप्तो महाहंमः प्रशोभते । [*नामोच्चारेण दिव्येन पुण्येन मधुरेण च ॥ २७ हंसास्तत्र भकूजन्ति तेन स्रोतो विराजते । तस्यैवाग्रे शिलायां हि कन्या चैका महामते ॥ २८
आसीना मुक्तकेशा तु रूपद्रविणशालिनी । दिव्यरूपसुमंपनी सेवलक्षणसंयुता ॥ २९ दिव्यालंकारसंभूषा सा च तत्र विराजते । न जाने गिरिराजस्य तनया वा महोदधेः॥ ३० नो वाऽस्ति ब्रह्मणः पत्नी नो वा स्वाहा भविष्यति। इन्द्राणी वा महाभागा रोहिणी वा भविष्यति। ईदृशी न यमस्यापि युवती परिदृश्यते । अन्यासां च सुदिव्यानां नारीणां तात सर्वथा ॥ ३२ यादृशं शीलसद्भावं गुणरूपं तु दृश्यते । अप्सरसां कदा नास्ति तादृशं रूपलक्षणम् ॥ ३३ यादृशं तु मया दृष्टं तदङ्गे विश्वमोहनम् । शिलापदे समासीना दुःखेनापि समाकुला ॥ ३४
* एतचिहान्तर्गतः पाठः क. ख. दु. च. छ. झ. इ. द. पुस्तकस्थः । + एतचिबान्तर्गतः पाठो घ. . छ. 2. ठ. ड. द. पुस्तकस्थः । एतचिहान्तर्गत: पाठो घ. ड. छ झ. ट. ट. डद. पुस्तकस्थः ।
१ क. ख. घ. ङ. च. छ. म. ट. ठ. ड. सपनानि । २ क. ख. घ. ङ. च. छ. झ. ट. ढ. द. महागिरौ। ३ घ. ट. ठ. ड. का: । वनानि विविधान्येव पू। ४ घ. ङ. छ. स. ट. ठ. इ. द. "नि शुभानि च । कि ।५ क.ख..च.छ. म. द. दिव्यभागैः । ड. दिव्यभोगः। ६ क. ख. र. च. ड. द. सबनो । ७. ड. ढ. म्। अंशुभिर्धवलं पुण्यं पुण्यराशिशि" । ८ ङ. छ. द. म् । सिंहश्च गर्जमानश्च शरभैः कमरैस्ततः । ९ट. १. प्रव्रजन्ति । १.उ. छ... तस्यतीरे शि।" घ. ट. ह. 'पा सुवर्णा सर्वलक्षणा ।दि । १२ छ. इ. सगुणा सर्वलक्षणा ।दि । इ. इ. सगुणा दिव्यलक्षगा । दि। १३ क. ख.च.'शी रूपसंपत्तियुवतीनां न ।

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387