SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ९८ अष्टनवतितमोऽध्यायः ] पञ्चपुराणम् । भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्धनः । समभागाय सद्धर्म नमामि अगवं परम् ॥ ४५ विचारं वेदरूप तं येहाख्यं यज्ञवल्लभम् । योनि सर्वस्य लोकस्य ओंकारं प्रणमाम्यहम् ॥ ४४ तारकं सर्वलोकानां नौरूपेण विराजितम् । संसारार्णवमनानां नमामि प्रणवं हरिम् ॥ १५ वसते सर्वभूतेषु एकरूपेण नैकर्धा । धामकैवल्यरूपेण नमामि वरदं सुखम् ॥ १६ सूक्ष्म सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम् । वजितं प्राकृतैर्भावैर्वेदाख्यं तं नमाम्यहम् ॥ ४७ देवदैत्यवियोगैश्च वर्जितं तुष्टिभिस्तथा । वेदैश्च योगिभिर्येयं तमोंकारं नमाम्यहम् ॥ ४८ व्यापकं विश्ववेत्तारं विज्ञानं परमं पदम् । शिवं शिवगुणं शान्तं वन्दे प्रणवमीश्वरम् ॥ १९ यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः । न विन्दन्ति परं शुद्ध मोक्षद्वारं नमाम्यहम्॥५० आनन्दकन्दाये च केवलाय मुद्धाय हमाय परावराय । नमोऽस्तु तस्मै गुणनायकाय श्रीवासुदेवाय महाप्रभाय ।। श्रीपाश्चजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन । गदाख्यकेनापि विशोभमानं विष्णुं सदैवं शरणं प्रपद्ये ॥ यं वेदकोशं सुगुणं गुणानामाधारभूनं सचराचरस्य । यं सूर्यवैश्वानरतुल्यतेजमं तं वासुदेवं शरणं प्रपद्ये ।। तमोघनानां निकरैः प्रकाशं करोति नित्यं यतिधर्महेतुम् । उद्योतमानं रवितेजसोचं तं वासुदेवं शरणं प्रपद्ये ॥ मुधानिधानं विमलांशुरूपमानन्दमानेन विराजमानम् । यं प्राप्य जीवन्ति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये ॥ यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति । यः प्राणिनामन्तरगः मवायुस्तं वासुदेवं शरणं प्रपद्ये ॥ ज्येष्ठस्तु रूपेण स देवदेवो विभर्ति लोकान्सकलान्महात्मा । एकार्णवे नौरिव वतते यस्तं वासुदेवं शरणं प्रपद्ये ॥ अन्तर्गतो लोकमयः सदैव भवत्यसौ स्थावरजङ्गमानाम् । स्वाहामुखो देवमुखस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये ॥ रसैः सुपुण्यैः मकलैस्तु पुष्टः स सौम्यरूपैर्गुणवित्स लोके । रत्नाधिपो निर्मलतेजसैव तं वासुदेवं शरणं प्रपद्ये ॥ [*अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः। विना हृषीकैर्विषयान्पभुक्ते तं वासुदेवं शरणं प्रपद्ये ॥ तेजःस्वरूपेण बिभर्ति लोकान्सत्वान्समस्तान्स चराचरस्य । निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये ॥ * एतचिहान्तर्गतः पाठः क. ख. ङ. च. स. ड. द. पुस्तकस्थः । १ घ.ट.ठ. 'मभावाय संबन्धं न'। इ. सर्वज्ञं भिक्षुसंबन्धं न । २ ङ.. शिवम् । ३ इ.स. शास्य भजवत्सलम्।।. इ.स.ट.ठ.इ.इ. भूतानां । ५ ङ.छ... र्वलोकेषु । ६ ड. धा । काम । ७ घ.ट.3. दख्यात । .छ.इ. दस्थान न। ८ क.ख.घ..च.छ.झ.ट.उ.ड. द. शुभम् । ९ अ. द. य विशुद्धबुद्धये शु। १० २. °न्दकन्देन । ११ क.स.म.प.अ..... "त्र वरप्र। १२ क.ख.इ.च.झ... 'वगणस्य । १३ क.ख. छ.स.ड. 'णदःसलो। १४ क.ख.प.स.च.म.ट...जीवस्वरूण।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy