________________
३३२
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डे[दैत्यान्तकं दुःखविनाशमूलं शान्तं परं शक्तिमयं विशालम् । संमाप्य देवा विलयं प्रयान्ति तं वासुदेवं शरणं प्रपद्ये ॥ सुखं सुखाप्तं सुहृदं सुरेशं ज्ञानार्णवं तं मुहितं हितं च । सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये ॥ यज्ञस्वरूपं पुरुषार्थरूपं सत्यान्वितं मापतिमेव पुण्यम् । विज्ञानमेतं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये ॥ अम्भोधिमध्ये शयनं हि यस्य नागाङ्गभोगे शयने विशाले । श्रीः पादपद्यद्वयमेव सेवते तं वासुदेवं शरणं प्रपद्ये ॥ पुण्यान्वितं शंकरमेव नित्यं तीर्थरनेकैः परिमेव्यमानम् । वत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य नमामि नित्यम् ॥ [+अघापहं वा यदि वाऽम्बुजं नद्रक्तोत्पलाभं ध्वजवायुयुक्तम् । अलंकृतं नूपुग्मुद्रिकाभिः श्रीवासुदेवस्य नमामि पाठम् ॥] देवैः सुसिद्धमुनिभिः सदेव नुतं सुभक्त्या उरगाधिपैश्च । तत्पादपङ्केरूहमंव पुण्यं श्रीवासुदेवस्य नमामि नित्यम् ॥ यस्यापि पादाम्भसि मन्जमानाः पृता दिवं यान्ति विकल्मषास्ते ॥ मोक्षं लभन्ने मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये ॥ पादोदकं तिष्ठति यत्र विष्णोर्गङ्गादितीर्थानि सदैव तत्र । त्यजन्ति प्राणांश्च अपापदेहाः प्रयान्ति शुद्धाः सुगृहं मुगरेः॥ पादोदकेनाप्यभिषिच्यमाना अत्युग्रपापैः परिलिप्तदहाः। ने यान्ति मुक्ति परमेश्वरस्य तस्यैव पादा सततं नमामि ॥ नेवेद्यमात्रण सुभक्षितन सुचक्रिणस्तस्य महात्मनश्च ।। ते वाजपेयस्य फलं लभन्ते सर्वार्थयुक्ताश्च नरा भवन्ति । नारायणं दुःखविनाशनं तं मायाविहीनं सकलं गुणज्ञम् । यं ध्यायमानाः सुगतिं व्रजन्ति तं वासुदेवं सततं नमामि ॥ यो वन्यस्त्वृषिसिद्धचारणगणर्देवैः सदा पूज्यते
यो विश्वस्य हि सृष्टिहेतुकरणे ब्रह्मादिकानां प्रभुः । यः संसारमहार्णवे निपतितस्योद्धारको वत्सल. स्तस्यैवापि नमाम्यहं सुचरणो भक्त्या वरौ साधकौ ॥
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. झ. इ. द. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठो ड. पुस्तकस्थः ।
१क. ख. घ ङ. च. झ. ट. इ. द. सुखान्तं । २ ट. 'नात्मवन्तं । ३ क. ख. झ. यज्ञाङ्गरूपं परमार्थरूपं मखावि। ङ. द. यज्ञाहरूप परमार्थरूपं मायान्वि। ट. यज्ञाङ्गरूपं । ४ इ. 'त्र । पिबन्ति यत्प्राप्य सुपा'। ट. 'त्र । त्यजन्ति यं प्राप्य सुपा । ५म. भक्ति६ क. ख. घ. ड. च. छ.स. ट, ठ, ढ. "णं नरकवि । ७ ट. म् । सद्धर्मराशिं सुगति सुकान्तं तं । ८ क. ख. च. छ. झ. ड. यं धामराशि सुगतं सुकान्तं तं । ९ य. ट. . इ. देवः स । १० ६. महात्मनः । ११क.. च. छ. झ, इ. द. पावनी ।