________________
महामुनिश्रीव्यासप्रणीत
[२ भूमिखण्डेकदा न भाषितं केन यथाऽयं परिभाषते । ममैवं पीडयमानस्य भुधया हृदयं प्रिये ॥ १९ निर्गतं चोत्सुकं कान्ते शान्तिश्चित्ते प्रवर्तते । यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शान्तिदम् ॥२० तावचित्ते समालादो वर्धते चारुहासिनि । कोऽयं यमोऽम्वुपो धर्मः सहस्राक्षोऽथवा पिये।।२१ मुनीनां स्याद्वैचः सत्यं यदुक्तं मुनिना पुरा । एवमाभाषितं श्रुत्वा प्रियस्यानन्तरं प्रिया ॥ २२ राजानं प्रत्युवाचाय भार्या पतिपरायणा । सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम् ॥ २३ क्या ते वर्तते कान्त मम चित्ते तथा पुनः । पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत् ॥ २४ एवमाभाषितं श्रुत्वा मियायाः पृथिवीपतिः । बद्धाञ्जलिपुटो भूत्वा पक्षिणं वाक्यमब्रवीत् ॥ २५
सुबाहुरुवाचस्वागतं ते महापात्र पक्षिरूपधर प्रभो । शिरसा भार्यया सार्ध तव पादाम्बुजद्वयम् ॥ २६ नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः । भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते ॥ २७ यादृशं क्रियते कमे पूर्वदेहेन सत्तम । सुकृतं दुष्कृतं वाऽपि तदिहेव प्रभुज्यते ॥ २८ अथ तेनाऽऽत्मकं वृत्तं तदने विनिवेदितम् । यथोक्तं कुञ्जलेनापि पित्रा पूर्व श्रुतं तथा ॥ २९ [कथयस्व स्ववृत्तान्तं भवान्को मे प्रभाषते] । मुबाहुं प्रत्युवाचंदं वाक्यं पक्षिवरस्तदा ।। ३०
विज्वल उवाच---- शुकजात्यां समुत्पनः कुञ्जलो नाम मे पिता । तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम् ॥३१ नाहं देवो न गन्धर्वो न च सिद्धो महाभुज ॥ नित्यमेव प्रपश्यामि कर्म चैतत्सुदारुणम् । कियत्कालं महत्कर्म साहसाकारसंयुतम् ॥ ३३ करिष्यसि महाराज तन्मे त्वं कारणं बद।
मुबाहुरुवाचबासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणः ॥ श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयात्तदा । पुण्यात्मना भापितं वै मुनिना संयतात्मना॥ तदाऽहं पातकान्मुक्तो भविष्यामि न संशयः।
विज्वल उवाचतवार्थे पृच्छितस्तातस्तेन मे कथितं च यत् । तत्तेऽद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम ॥ ३६ ___ * अस्य श्रीवासुदेवाभिधानस्तोत्रस्यानुष्टुप्छन्दः । नारद ऋषिः । ॐकारो देवता । सर्वपातकनाशाय चतुर्वर्गसाधनार्थे चे विनियोगः ।। ॐ नमो भगवते वासुदेवाय, इति मत्रः॥ परमं पावनं पुण्यं वेद वेदमन्दिरम् । विद्याधारं मखाधार प्रणवं तं नमाम्यहम् ।। निरावासं निराकारं सुभकाशं महोदयम् । निर्गुणं गुणकर्तारं नमामि प्रणवं परम् ॥ ४० गायत्रीसाम गायन्तं गीत गीतमुप्रियम् । गन्धर्वगीतभोक्तारं प्रणवं तं नमाम्यहम् ॥ महाकान्तं महोत्साहं महामोहविनाशनम् । आचिन्वन्तं जगत्सर्व गुणातीतं नमाम्यहम् ॥ ४२
३४
_
* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. स. ट. ट. . द. पुस्तकस्थः ।
. क.ल.घ. स.च.. झ. ट. ठ. ह. द. वर्तते । २ क.ख. ङ. च. छ. स. ड. 'यं देवो नु गन्धर्वः सहस्राक्षो भविष्यति ।म। घ.ट.ठ. यं देवानुगो धर्मः सहस्राक्षो भविष्यति ।म। ३ड.दूरो देवि सिद्धः कश्चिद्भविष्यति।ए । ४.ख. घ. च. ट. ठ... द. द्विजोत्तमः । ५ ड. जपे। क. ख घ. 6. च. छ. 8. ट. . इ. द. भवाधारं ।