SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ९८ अष्टनवतितमोऽध्यायः ] पनपुराणम् । विज्वल उवाचवासुदेवाभिधानं च स्तोत्रं कथय में पितः । येन मोक्षं बजेदाशु तद्विष्णोः परमं पदम् ॥ १०७ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुनाथ सप्तनवतितमोऽध्यायः ॥ ९७ ॥ आदितः श्लोकानां समष्ट्यङ्काः-७८८० अथाटानवतितमोऽध्यायः । विष्णुरुवाचएवमुक्ते शुभे वाक्ये विज्वलेन महात्मना । कुञ्जलो वदनां श्रेष्ठः स्तोत्रं पुण्यमुपादिशत् ॥ १ ध्यात्वा नत्वा हृषीकेशं सर्वकेशविनाशनम् । मर्वश्रेयःप्रदातारं सर्वदुःग्वविनाशनम् ।। २ मोक्षद्वारं सुखोपेतं शान्तिदं पुष्टिवर्धनम् । सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्धनम् ॥ ३ वासुदेवस्य यस्तोत्रं विज्वलाय प्रकाशिनम् । [*वासुदेवाभिधानं चाप्रमेयं पुण्यवर्धनम् ॥ सोऽवगम्य पितुः सर्व विज्वलः पक्षिणां वरः ।। तत्र गन्तुं प्रचक्राम पितुः पृष्टं तदा नृप । एवं गन्तुं नमनिं विज्वलं ज्ञानपारगम् ।। उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम् ।। कुञ्जल उवाचपुत्र तस्य महज्जाने पातकं चापि भपतः । इनो गन्वा पठस्व न्वं सुवाहाश्वोपशृण्वतः ॥ ६ यथा यथा श्रीप्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति ॥ श्रीवासुदेवस्य न संशयों वे तस्य प्रमादाच शिवं मयोक्तम् ॥ ७ अथाऽऽमन्व्य गुरुं तस्मादुड्डीय लघुविक्रमः । आनन्दकाननं पुण्यं संप्राप्तो विज्वलस्तदा ॥ ८ वृक्षच्छायां ममाश्रित्य उपविष्टो मुदान्वितः। प्रेक्षमाणः स गजानं विमाननाऽऽगतं पुनः॥ ९ एष्यत्यसो कदा राजा सुबाहुः प्रियया सह । पातकान्मांचयिप्यामि स्तात्रेणानेन वे कदा ॥१. तावद्विमानः संप्राप्तः किङ्किणीजालमण्डितः । गन्धर्ववरमंतुष्टमन्वप्सरोभिः समन्वितः ।। ११ सर्वकमसमृद्धस्तु अन्नांदकविवर्जितः । तस्मिन्याने स्थितो गजा सुबाहुः प्रियया सह ॥ १२ समुत्तीर्णो विमानात्तु सरसस्तस्य मंनिधौ । शस्त्रमादाय तीक्ष्णं तु यावत्कृन्तति तच्छवम् ॥ १३ वावद्धि विज्वलेनापि समाधानं कृतं तदा । भो भोः पुरुषशार्दूल देवोपम भवानिदम् ॥ १४ करोषि(ति) निघृणं कर्म नृशंसन च शक्यते । कर्तुं ततस्तु पृच्छं त्वां कोऽयं विधिविपर्ययः॥१५ दुष्कृतं साहसं कर्म निन्धं लोकेषु सवदा । वेदाचारविहीनं तु कस्मात्मारब्धवानिह ॥ १६ तन्मे त्वं कारणं सर्व कथयस्व यथातथम् । इत्येवं भापितं तस्य विज्वलस्य महात्मनः ॥ १७ समाकर्ण्य महाराजः स्वमियां वाक्यमब्रवीत् । प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा ॥ १८ ___* एनचिहान्तर्गतः पाठः घ. ट ट. पुस्तकस्थः । क. ख. घ. ङ. च. ट. ट. दु. द. र हरेः स्तोत्रमुदीरितम । वासुदेवाभिधानं तत्सर्व' । २क. ख घ. उ. च. छ. स. ट ठ. इ. द.'गम्यावधायैव वि। ३ क. ख. घ. ड. च. छ. झ.ट. ठ. इ. इ. रः । एवं स्तोत्रं महापुण्यं वासुदेवाख्यमत्तमम् । कुजलेनोपदिष्टं तजगृहे विज्वलस्तदा । क। ४ क. ख. घ. कु. च. छ. स. ट ठ. इ. ढ. वृक्षशाखां । ५. ख. घ. ङ. च. छ. झ. ट. ट. इ. ८. तु पुरुषशादल को । ६ क. ख घ. इ. च. छ. झ. ट. ट. इ. द. ये युगसहस्रं तु वर्वितं मम अत्र च । ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy