SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासमणीतं [ २ भूमिखण्डेरुदते मुस्खरैर्बाला अनेकैः खजनैर्विना । अश्रूणि पतमानानि मुक्ताभानि बहूनि च ॥ ३५ निर्मलानि पतन्त्यत्र स्रोतस्येव महामते । बिन्दवो मौक्तिकाभास्ते पतिता हि महोदके ॥ ३६ तेभ्यो भवन्ति पानि हृद्यानि सुरभीणि च । पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते ॥३७ गङ्गाम्भसि तरन्त्येव असंख्यातानि तानि तु [*पतितानि सुहृयानि रंहसा यान्ति तानि तु] ॥ गङ्गाप्रवाहमध्ये तु हंसवृन्दैः समं पितः । [+भागीरथ्याः प्रवाहस्तु तस्माच्चैव विनिर्गतः॥ ३९ कैलासशिखरं प्राप्य रत्नाख्यं चारुकन्दरम् । वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः॥ ४० हंसवृन्दसमाकीर्णो जलपक्षिसमाकुलः । नानावर्णविशेषाणि मन्ति पनानि तत्र च ॥ ४? प्रवाहे निर्मले तात मुनिवृन्दनिषेविते ।] अश्रुभ्यो यानि जातानि प्रभाते कमलानि च ॥ ४२ गगोदकम्लतान्येव सौरभ्याणि महान्ति च । प्रभवन्ति प्रवाहे तु निर्मले जलपूरिते ॥ [*जलमध्ये सुहंसेश्च जलपक्षिनिनादिते ॥ सूत उवाच रत्नाढ्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः । देवदैत्यैः सुपूज्योऽपि तिष्ठत्येव तु सर्वदा ॥ ४४ तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः । जटाभारसमाक्रान्तो निर्वासा दण्डधारकः ॥ ४५ निराधारो निराहारस्तपसाऽतीव दुर्बलः । कृशाङ्गोऽप्यस्थिसंघातस्त्वमात्रणव चेष्टितः ॥ ४६ भस्मनाऽऽकुलितान्येव तस्याङ्गानि महात्मनः। शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ॥४७ [+शिवभक्तः समासीनो दुःखाधारो महातपाः। अश्रुभ्यो यानि जातानि पद्मानि सुहृयानि च] ४८ गङ्गातोयात्समानीय देवदेवं प्रपूजयेत् । रत्नेश्वर महाभागो नृत्यगीतविशारदः ॥ ४९ गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः । तत्राऽऽगत्य स धर्मात्मा रोदते सुस्वरेरपि ॥ ५० एवं दृष्टं मया तात अपूर्व वदतां वर । कथयस्व प्रमादान्मे यदि त्वं वेत्सि कारणम् ॥ ५१ सा का नारी महाभाग कस्मात्तत्र प्ररोदिति । कस्मात्सदेव पुरुपा देवमर्चेन्महेश्वरम् ॥ ५२ तन्मे त्वं विस्तराढहि सर्वसंदेहकारणम् । एवमुक्तो महाप्राज्ञः कुञ्जलोऽपि सुतेन हि ॥ कपिञ्जलेन प्रोवाच विस्तराच्ण्वतो मुने ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थ एकाधिकशततमोऽध्यायः ॥ १०१ ॥ आदितः लोकानां समष्ट्यङ्काः-८०६६ अथ ड्यधिकशततमोऽध्यायः । कुञ्जल उवाचसर्व वत्स प्रवक्ष्यामि यत्वयोक्तं ममाथुना । भवयोर्वेदनं यत्तु यस्मार्जातं द्विजोत्तम ॥ १ एकदा तु महादेवी पार्वती पर्वतोत्तमं । क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीत् ॥ २ * एतचिहान्तर्गतः पाठः क ख. घ. दु.च. छ. झ. ट. ठ. ड. द. पुस्तकस्थः । + एतच्चिद्वान्तर्गतः पाठः क. ख. घ. ड.च. छ. झ.ट. . इ. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ट.ठ. इ.ढ. पुस्तकस्थः । + एतचिनान्तर्गतः पाटः क. ख ङ. च. छ. झ. इ. . पुस्तकस्थः । १. प्रवाहे । २ क. घ ङ. च. छ. झ. ट. ड. ड. द. रत्नाख्ये । ३ छ. 'स्मिन्वसते च म । ४ क. ख. ङ. च. छ. झ. इ. द. निराशो । ५ञ. योस्तेजसा सा तु य । ६ अ. 'उजाता द्वि । ७ क. ख. इ. च. छ. झ. इ. ढ. प्रमदोत्तमा।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy