Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
९७ सप्तनवतितमोऽध्यायः ]
पद्मपुराणम् ।
३२५
राजा च प्रियया सा क्षुधातृष्णामपीडितः । न पश्यति हृषीकेशं दुःखेन महताऽन्वितः ] ॥ ५
सूत उवाच --
६
७
८
९
एवं सुदुःखिते राजा प्रियया सह सत्तमः । आकुलो व्याकुलो जातः पीडितः क्षुधया भृशम् ॥ इतश्वेतश्व वेगैश्व धावते वसुधाधिपः । सर्वाभरणशोभाङ्गो वस्त्रचन्दनभूषितः ।। पुष्पमालामशोभाङ्गो हारकुण्डलमण्डितः । रत्नदीप्त्या प्रशोभाङ्गः प्रययौ स महीपतिः ।। एवं दुःखसमाचारः स्तूयमानश्च पाठकैः । दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् । विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने । ऋषिभिः स्तूयमानोऽपि विमानेनापि भामिनि ॥। १० कर्मणा न मे चेयं क्षुधाsतीव प्रवर्धते । विष्णुलोकं च संप्राप्य न दृष्टो मधुसूदनः ॥ तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम् । कर्मणाऽथ निजेनापि एतदुःखं प्रवर्तते ॥ सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् ।।
११
१२
भार्योत्राच -
सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम् ||
१३
वेदशास्त्रपुराणेषु सम्यक्पश्यन्ति ब्राह्मणाः । दुःखशोको विधूयेह सर्वदोषान्निरस्य च ॥ १४ नामोच्चारणमात्रेण विष्णोश्चैव सुचक्रिणः । पुण्यात्मानो महाभागा ध्यानेनापि महात्मनः ।। १५ त्वया चाऽऽराधितो देवः शङ्खचक्रगदाधरः । [* अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम् ] १६ फलं तस्य प्रजानामि न दृष्टो मधुसूदनः । क्षुधा मां बाधते राजंस्तृष्णा चैव प्रशोषयेत् ॥ १७
कुञ्जल उवाच -
१८
१९
एवमुक्तस्तु प्रियया राजा चिन्ताकुलेन्द्रियः । ततो दृष्ट्वा महापुण्यमाश्रमं सुमनोहरम् ॥ दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् । नानावृक्षसमाकीर्ण सर्वकामसमन्वितम् ॥ श्रीखण्डैश्वानुगन्धैश्च सुपुष्पैः सुशुभायते । एवं पुष्पसमाकीर्ण सुपुण्यं श्रिय (सुश्रि ) योज्ज्वलम् ॥ २० वापीकूपतडागैश्व पुण्यतोयप्रपूरितैः । हंसकारण्डवाकीर्ण नानाखगविशोभितम् ।।
२१
२२
२५
२७
आश्रमः शोभते पुण्यैर्मुनिभिस्तत्त्ववेदिभिः । दिव्यवृक्षसमाकीर्ण मृगवातैश्च शोभितम् ॥ नानापुष्पसमाकीर्णं हृद्यगन्धसमाकुलम् । द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् ॥ योगियोगीन्द्रसंघुष्टं देववृन्दैरलंकृतम् । कदलीवनसंघैश्व सुफलैः परिशोभितम् ।। स सुबाहुस्ततो राजा तथा स्वप्रियया सह । प्रविवेश महापुण्यं नन्दनं सर्वकामदम् ॥ भासमानो दिशः सर्वा यत्राssस्ते सूर्यसंनिभः । वामदेवो मुनिश्रेष्ठो वैष्णवानां वरः सदा ||२६ राजमानं महादीप्त्या परया सूर्यसंनिभम् । योगासनसमारूढं योगपट्टेन शोभितम् ।। ध्यायमानं हृषीकेशं भुक्तिमुक्तिप्रदायकम् । वामदेवं महात्मानं ददर्श मुनिसत्तमम् ।। तत्र गत्वा प्रणम्यैव स राजा प्रियया सह । वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम् ॥ आशीर्भिरभिनन्द्यैव प्रियया सहितं मुदा । उपवेश्याssसने पुण्ये सुबाहुं राजसत्तमम् ॥ आसनादि ततः पाद्यैरर्घपूजादिकेन च । सत्कारं कारयामास सभार्य संस्थितं तदा ॥ अथ पप्रच्छ राजानं महाभागवतोत्तमम् ॥
२८
२९
३०
* एतचिहान्तर्गतः पाठः, ट. पुस्तकस्थः ।
२३
२४
३१
१ क. ख. ड. च. छ. झ. श्रमनाशनम् । २ ङ. छ. ढ णं ब्रह्मलक्ष्म्या समायुतम् । ३ क. ख. च. छ. इ. ड. पद्मकलार शोभितम् ।

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387