________________
९७ सप्तनवतितमोऽध्यायः ]
पद्मपुराणम् ।
३२५
राजा च प्रियया सा क्षुधातृष्णामपीडितः । न पश्यति हृषीकेशं दुःखेन महताऽन्वितः ] ॥ ५
सूत उवाच --
६
७
८
९
एवं सुदुःखिते राजा प्रियया सह सत्तमः । आकुलो व्याकुलो जातः पीडितः क्षुधया भृशम् ॥ इतश्वेतश्व वेगैश्व धावते वसुधाधिपः । सर्वाभरणशोभाङ्गो वस्त्रचन्दनभूषितः ।। पुष्पमालामशोभाङ्गो हारकुण्डलमण्डितः । रत्नदीप्त्या प्रशोभाङ्गः प्रययौ स महीपतिः ।। एवं दुःखसमाचारः स्तूयमानश्च पाठकैः । दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् । विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने । ऋषिभिः स्तूयमानोऽपि विमानेनापि भामिनि ॥। १० कर्मणा न मे चेयं क्षुधाsतीव प्रवर्धते । विष्णुलोकं च संप्राप्य न दृष्टो मधुसूदनः ॥ तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम् । कर्मणाऽथ निजेनापि एतदुःखं प्रवर्तते ॥ सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् ।।
११
१२
भार्योत्राच -
सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम् ||
१३
वेदशास्त्रपुराणेषु सम्यक्पश्यन्ति ब्राह्मणाः । दुःखशोको विधूयेह सर्वदोषान्निरस्य च ॥ १४ नामोच्चारणमात्रेण विष्णोश्चैव सुचक्रिणः । पुण्यात्मानो महाभागा ध्यानेनापि महात्मनः ।। १५ त्वया चाऽऽराधितो देवः शङ्खचक्रगदाधरः । [* अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम् ] १६ फलं तस्य प्रजानामि न दृष्टो मधुसूदनः । क्षुधा मां बाधते राजंस्तृष्णा चैव प्रशोषयेत् ॥ १७
कुञ्जल उवाच -
१८
१९
एवमुक्तस्तु प्रियया राजा चिन्ताकुलेन्द्रियः । ततो दृष्ट्वा महापुण्यमाश्रमं सुमनोहरम् ॥ दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् । नानावृक्षसमाकीर्ण सर्वकामसमन्वितम् ॥ श्रीखण्डैश्वानुगन्धैश्च सुपुष्पैः सुशुभायते । एवं पुष्पसमाकीर्ण सुपुण्यं श्रिय (सुश्रि ) योज्ज्वलम् ॥ २० वापीकूपतडागैश्व पुण्यतोयप्रपूरितैः । हंसकारण्डवाकीर्ण नानाखगविशोभितम् ।।
२१
२२
२५
२७
आश्रमः शोभते पुण्यैर्मुनिभिस्तत्त्ववेदिभिः । दिव्यवृक्षसमाकीर्ण मृगवातैश्च शोभितम् ॥ नानापुष्पसमाकीर्णं हृद्यगन्धसमाकुलम् । द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् ॥ योगियोगीन्द्रसंघुष्टं देववृन्दैरलंकृतम् । कदलीवनसंघैश्व सुफलैः परिशोभितम् ।। स सुबाहुस्ततो राजा तथा स्वप्रियया सह । प्रविवेश महापुण्यं नन्दनं सर्वकामदम् ॥ भासमानो दिशः सर्वा यत्राssस्ते सूर्यसंनिभः । वामदेवो मुनिश्रेष्ठो वैष्णवानां वरः सदा ||२६ राजमानं महादीप्त्या परया सूर्यसंनिभम् । योगासनसमारूढं योगपट्टेन शोभितम् ।। ध्यायमानं हृषीकेशं भुक्तिमुक्तिप्रदायकम् । वामदेवं महात्मानं ददर्श मुनिसत्तमम् ।। तत्र गत्वा प्रणम्यैव स राजा प्रियया सह । वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम् ॥ आशीर्भिरभिनन्द्यैव प्रियया सहितं मुदा । उपवेश्याssसने पुण्ये सुबाहुं राजसत्तमम् ॥ आसनादि ततः पाद्यैरर्घपूजादिकेन च । सत्कारं कारयामास सभार्य संस्थितं तदा ॥ अथ पप्रच्छ राजानं महाभागवतोत्तमम् ॥
२८
२९
३०
* एतचिहान्तर्गतः पाठः, ट. पुस्तकस्थः ।
२३
२४
३१
१ क. ख. ड. च. छ. झ. श्रमनाशनम् । २ ङ. छ. ढ णं ब्रह्मलक्ष्म्या समायुतम् । ३ क. ख. च. छ. इ. ड. पद्मकलार शोभितम् ।