Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 329
________________ २६ पण्णवतितमोऽध्यायः ] पद्मपुराणम् । ३२३ विपर्ययं व्रजेद्यस्ताशिन्भृत्यातिथींस्ततः ] । उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः॥ ९ पत्रज्यादूषका गजन्ये चैवाऽऽश्रमदूपकाः । मग्वीनां दूषकाश्चैव ते वै निरयगामिनः ॥ १० आद्यं पुरुपमीशानं सर्वलोकमहेश्वरम् । न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः॥ ११ प्रयाजानां मखानां च कन्यानां शुद्धचेतमाम् । साधूनां च गुरूणां च दूपका निरयंगमाः ॥१२ [ *काष्ठेर्वा शङ्कभिर्वाऽपि शलरंटमभिग्न वा । ये मार्गानुपरुन्धन्ति ते वै निरयगामिनः ]॥१३ मर्वभूतेष्वविश्वस्ताः कामेनाऽऽनास्तथैव च । मर्ववर्णेषु भुजानास्ते वै निरयगामिनः॥ १४ आगतान्भोजनार्थाय ब्राह्मणान्वृत्तिकर्शितानं । अवज्ञाय प्रवर्तन्ते निरयेषु पतन्ति वै ॥ १५ अंत्रं वृत्तिं गृहं चैव प्रीति छिन्दन्ति ये नगः । आशाछेदं च कुर्वन्ति ते वै निरयगामिनः ॥१६ [ +शवाणां चैव कर्तारः शल्यानां धनुषां तथा । विक्रेतारश्च राजेन्द्र ते वै निरयगामिनः]॥१७ अनाथं वैष्णवं दीनं गेगा वृद्धमेव च । नानुकम्पन्ति ये मुढाम्ते वै निरयगामिनः ॥ १८ नियमान्पूर्वमादाय ये पश्चादजितेन्द्रियाः । अतिक्रामन्ति चाञ्चल्यात्ते वै निरयगामिनः ॥ १९ हन्त ते कथयिप्यामि नगन्दै म्वर्गगामिनः । भोगिनः भवलोकम्य ये प्रोक्तास्तान्निबोध मे ॥२० मत्येन नपसी ज्ञानध्यानेनाध्ययनेन वा । ये धर्ममनुवर्तन्त ते नराः स्वर्गगामिनः ॥ २१ ये च होमपरा ध्यानदंवतार्चनतत्पराः । आददाना महात्मानम्ते नगः स्वर्गगामिनः ॥ २२ शुचयः शुचिदेशे वा वासुदेवपगयणाः । भक्त्या च विष्णुमापन्नास्ते नराः स्वर्गगामिनः ॥ २३ मातापित्रांश्च शुश्रृपां ये कुर्वन्ति सदाऽऽहताः । वर्जयन्ति दिवा स्वमं ने नराः स्वर्गगामिनः ॥ २४ सर्वहिंसानिवृत्ताश्च साधुमङ्गाश्च ये नगः । सर्वस्यापि हिने युक्तास्ते नराः स्वर्गगामिनः ॥ २५ शुश्रृपाभिः ममायुक्ता गुरूणां मानदा नगः । प्रनिग्रहनिवृत्ताश्च ते नराः स्वर्गगामिनः ॥ २६ भयात्कामात्तथाऽऽक्रोशादरिद्वान्पूर्वकर्मणः । न कुन्मन्ति च ये ननं ते नराः स्वर्गगामिनः।। २७ सहस्रपरिवंटारस्तथैव च सहस्रदाः । दानारश्च सहमागां ने नराः स्वर्गगामिनः ॥ २८ आत्मस्वरूपभाजश्च यौवनम्थाः क्षमागताः । ये वे जितन्द्रिया वीगस्ते नराः स्वर्गगामिनः॥ २९ सुवर्णस्य प्रदातागं गवां सुमेश्च भारत । अन्नानां वासमां चैव पुरुषाः स्वर्गगामिनः ॥ ३० निवेशनानां वन्यानां नगणां च परंनए । म्बयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः॥ ३१ द्विपतामपि ये दोपान्न वदन्नि कदाचन । कीर्तयन्ति गुणांश्चैव ते नगः स्वर्गगामिनः ॥ ३२ दृष्ट्वा विज्ञान्प्रहप्यन्ति प्रियं दत्वा वदन्ति च । त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः॥३३ ये परंपां श्रियं दृष्ट्वा न तप्यन्ति विमन्सगः । प्रहपाश्चाभिनन्दन्ति ते नराः स्वर्गगामिनः ॥ ३४ एतथिमान्तर्गतः पाठांदछए...स्तकरशः । + सिदान्ताः पाटः क. ख. च. छ. झ. ट. ट. द. पुस्तकस्थः । व राज्यमद। सटर नः । ब्राह्मणानां गवां चव कन्यानां मुहृदां तथा । सा' । ३ ड रस्थिभिरे । ४ न. ख इन दा. ट म्ताः कालकता । घ. ट. र. मताः कलिका तथ । ५ क. ख. च. छ. स. न । परीक्षां ये न कवन्ति । नि । इ. द. 'न् । प्रतिषधं च कुर्वान्त नि । ६ क. ख. च. झ. वस्त्राणां । ७ क. ख. . च झ. इ. द. शिल्पाना । ८ इ. छ. म. द. याः । विलोपयन्ति तान्मयस्ते वै । घ. ट. ४. ह. याः। विलापयति तान्भयस्ते व।९र. ढ. नः । इत्येत कथिता राजनरा निग्यगा। १० क.ख. च. छ. झ. साक्षान्न्या दान। 'सा ज्ञानाहाने । हु. मा क्षान्त्या दानेनाध्यापन । ह. मा क्षान्न्या ज्ञानेनाध्यापने । ११ दुः. 'मतपःस्नान। ढ. आश्रधाना । २. झ. आदधाना । १३ इ. छ. झ. ढ. णा: । पठन्ति विष्णुगायत्री ते न । घ.ट. ठ... 'णाः परति विष्णं गायन्ति ते न। १४ क. ख. घ. च. ट. ठ. सवमहाश्च। १५ छ. झ. दाः । त्रातार । १६ छ. धान्यानां वित्तानां च।

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387