Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
३२२
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेकुञ्जल उवाचएवं स्वर्गगुणाश्रुत्वा सुबाहुः पृथिवीपतिः । तमुवाच महात्मानं जैमिनि वदतां वरम् ॥ १०
सुबाहुरुवाचनाहं स्वर्ग गमिष्यामि नैव इच्छाम्यहं मुने । यस्माच्च पतनं प्राक्तं न तत्कर्म करांम्यहम् ।। २० दानमेकं महाभाग नाहं दास्ये कदा ध्रुवम् । दानस्य फललोभाच्च तस्मान्पातो न संशयः॥ २१ इत्येवमुक्त्वा धर्मान्मा सुबाहुः पृथिवीपतिः । ध्यानयोगेन देवेशं यजिप्ये कमलाप्रियम् ॥ दाहालयसंवयं विष्णुलोकं बजाम्यहम् ।।
जैमिनिरुवाचसत्यमुक्तं त्वया भूप मर्वश्रयःसमाकुलम् । राजानी दानशीलाश्च महायज्ञर्यजन्ति ते ।। २३ सर्वदानानि दीयन्ते यज्ञपु नृपनन्दन । आदावनं सुयज्ञेषु वस्त्रं ताम्बूलमेव च ।। २४ काश्चनं भूमिदानं च गोदानं प्रवदन्ति च । सुयष्णवं लोकं सुकृतन प्रयान्ति ते ॥ २९ [दानेन तृप्तिमायान्ति संतुष्टाः सन्ति भूमिप । तपम्बिनी महात्मानो नित्यमेव व्रजन्ति ते ॥२६ सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः । भिक्षाप्तानस्य भागानि प्रकुर्वन्ति च भूषत।।७ ब्राह्मणाय विभागैकं गोग्रासं तु महामते । पार्श्ववर्तिन एकं यं प्रयच्छन्ति तपांधनाः॥ २८ तस्यान्नस्य प्रदानेन फलं भुञ्जन्ति मानवाः । क्षुधातृपाविहीनाश्च विष्णुलोकं ब्रजन्ति ते ॥ २० तस्मात्त्वमपि राजेन्द्र दहि न्यायाजितं धनम् । दानाज्ज्ञानं ततः प्राप्य ज्ञानान्सिद्धिं च यास्यमि।। य इदं शृणुयान्मर्त्यः पुण्याग्व्यानमनुत्तमम् । विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छनि ॥३१ इति श्रीमहापुगणे पाद्म भूमिखण्डे वनोपाव्याने गुरुतीर्थ पवनवतितमोऽ यायः ॥ ९ ॥
आदितः श्लोकानां समठ्यङ्काः-७७२८
अथ पण्णवनितमोऽध्यायः ।
सुबाहुरुषाचदुष्टेन कर्मणा येन सुकृतेनापि कर्मणा । नरकं कीदृशान्ति तन्म त्वं वक्तुमर्हसि ।। १
जैमिनिरुवाच--- ब्राह्मण्यं पुण्यमुत्सृज्य यं द्विजा लोभमांहिताः । कुकर्मण्युपजीवन्ति ते वै निरयगामिनः ॥ . नास्तिका भिन्नमर्यादाः कन्दर्पविषयोन्मुखाः । दाम्भिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ।। : ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छन्ति ये धनम् । ब्रह्मस्वानां च हारा नरा निरयगामिनः ।। ४ पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः । असंबद्धमलापाश्च ते वै निरयगामिनः ।। ये परस्वापहर्तारः परदृषणसोत्सुकाः । पराश्रिया प्रतप्यन्ते ते वै निरयगामिनः ॥ ६ प्राणिनां प्राणहिंसायां ये नरा निरताः सदा । परनिन्दारता ये च ते वै निरयगामिनः ।। ७ कृपारामतडागानां प्रपानां च विदूषकाः । [+सरसां चैव भत्तारो नरा निरयगामिनः ॥ ८ * एतचिहान्तर्गतः पाठः क. ख. ४. च छ. झ. ट. . ड. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः छ. पुस्तकस्थः ।
-
-
-
-
---
------ - - - ---
१ घ. ट. ह. परस्त्रिया । २ ड, दा । नास्तिका भिन्नमर्यादास्ते वै । ३ क.ख. घ. ङ. च. छ. झ.ट. ड.. 'नांवामीनां च परंतप । उ ।

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387