Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 326
________________ ३२० महामुनिश्रीव्यासप्रणीतं— [ २ भूमिखण्डे - २८ 1 कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः । विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः ||२७ तस्मात्तसु प्रधानं च प्राणिनां कर्म एव हि । यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते ॥ यत्वया दृष्टमेवापि पृच्छितं तात सांप्रतम् । तस्यार्थं हि मयोक्तं वै भुञ्जाते तो हि सांप्रतम् ।। २९ आनन्दके त्वया दृष्टं तयोः कर्म सुदारुणम् । शृणु वत्स प्रवक्ष्यामि विपाकं पूर्वकर्मणः ॥ ३० कर्मभूमिरियं तात चान्या भोगाय भूमयः । स्वर्गादीनां महाप्राज्ञ कर्ता गत्वा भुनक्ति च ।। ३१ चोलदेशे महाप्राज्ञ सुबाहुर्नाम भूपतिः । रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः ।। ३२ विष्णुभक्तो महाज्ञानी वैष्णवानां च सुप्रियः । कर्मणा विविधनापि ध्यायेत्स मधुसूदनम् ॥ ३३ अश्वमेधादिकान्सर्वान्यजेद्यज्ञान्स वै नृपः । पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः || ३४ स चाssय सुबाहुं तमिदं वचनमब्रवीत् । राजन्देहि सुदानानि यैश्व सौख्यं प्रभुज्यते ।। ३५ दानैस्तु लभते लोकान्दुर्गान्मेत्य गतो नरः । दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम् ॥ ३६ दानेनैवास्य सत्कीर्तिर्जायते मर्त्यमण्डले । [*यावत्कीर्तिः स्थिरा चात्र तावत्कर्ता दिवं वसेत् ३७ तद्दानं दुष्करं प्राहुर्दातुं नैव शक्यते । तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा ॥ ] ३८ राजोवाच दानस्य तपसो वाऽपि द्वयोर्मध्ये सुदुष्करम् । किं वा महाफलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम ।। ३९ जैमिनिरुवाच दानान्न दुष्करतरं पृथिव्यामस्ति किंचन । राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम् ।। परित्यज्य प्रियान्प्राणान्धनार्थे लोभमोहिताः । प्रविशन्ति नरा लोके समुद्रमटवीं तथा ॥ सेवामन्ये प्रकुर्वन्ति प्रपठन्ति विपश्चितः । हिंसामायान्बहून्क्लेशान्कृषिं चैत्र तथा परे || तस्य दुःखार्जितस्यापि प्राणेभ्योऽपि गरीयसः । अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः ॥ विशेषतो महाराज तस्य न्यायार्जितस्य च || ४० ४१ ४२ ४३ ४८ श्रद्धया विधिवत्पात्रे दत्तस्यान्तो न विद्यते । श्रद्धा धर्मसुता देवी पावनी विश्वभाविनी ॥ ४४ सावित्री प्रसवित्री च संसारार्णवतारिणी । श्रद्धयाँ ध्यायते धर्मो विद्वद्भिश्वाऽऽत्मवादिभिः ॥४५ निष्किचनास्तु मुनयः श्रद्धावन्तो दिवं गताः । सन्ति दानान्यनेकानि नानाभेदैर्नृपोत्तम ।। ४६ अन्नदानात्परं नास्ति प्राणिनां गतिदायकम् । तस्मादन्नं प्रदातव्यं पयसा च समन्वितम् ॥ ४७ मधुरेणापि पुण्येन वचसा च समन्वितम् । नास्त्यन्नाच्च परं दानमिह लोके परत्र च ॥ वारणाय हितायैव सुखसंपत्तिहेतवे । श्रद्धया दीयते पात्रे निर्मलेनापि चेतसा ॥ अनस्यैकप्रदानस्य फलं भुङ्क्ते नरः सदा । ग्रासाग्रं संप्रदातव्यं मुष्टिमस्थं न संशयः ॥ अक्षयं जायते तस्य दानस्यापि महत्फलम् । न च प्रस्थं न वा मुष्टिं यस्यापि न हि संभवेत् ५ १ अनास्तिकप्रभावेन पर्वणि प्राप्य मानवः । श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत् ॥ ५२ एकस्यापि प्रदानस्य यस्यापि नरेश्वर । जन्मान्तरं सुसंप्राप्य नित्यमेव भुनक्ति च ॥ पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः ॥ ४९ ५० ५३ * एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. ट. पुस्तकस्थः । १ क. ख. च. छ. झ. ड. सर्पादीनां । घ. ८. उ. सूर्यादीनां । ङ. ढ. सत्वादीनां । २ न. कर्मसुता । ३ क. ख. ङ. च. छ. ड. द. 'या साध्यते धर्मो महाधनार्थराशिभिः । ४ ञ. सर्वाणि ।

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387