Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
९४ चतुर्नवतितमोऽध्यायः ]
पनपुराणम् । अथ चतुर्नवतितमोऽध्यायः ।
११९
am"s
,
कुञ्जल उवाचश्रूयतामभिधास्यामि तत्सर्व कारणं सुत । यस्मात्तौ तादृशी जातो स्वासपरिभक्षकौ ॥ ? सर्वत्र कारणं कर्म शुभं वाऽशुभमेव च । पुण्येन कर्मणा पुत्र जन्तुः सौख्यं भुनक्ति च ॥ दुष्कृतं भुक्त एवापि पापयुक्तेन कर्मणा ॥ सूक्ष्मधमे विचार्यैव शास्त्रज्ञानेन चक्षुषा । स्थूलधर्म प्रदृष्ट्वैव सुविचार्य पुनः पुनः॥ ३ समारभेत्ततः कर्म मनसा विपुलेन वा । स मूर्तिकारकः शिल्पी समावर्तयते यथा ॥ अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समन्ततः । द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः ।। यादृशं वत्स भक्ष्यं तु रसयुक्तं च सेव्यते । तादृशं जायते वन्स रूपं चैव न संशयः॥ कर्म एव प्रधानं यजीवरूपेण वर्तते ॥ यादृशं वपते बीजं क्षेत्रे तु कृषिकारकः । भुनक्ति तादृशं वत्स फलमेव न संशयः॥ यादृशं क्रियते कर्म तादृशं परिभुज्यते । विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ कर्मदायादका लोके कर्म एव च वान्धवाः । कर्माणि चोदयन्तीह पुरुष सुखदुःखयोः ॥ ९ सुवर्ण रजतं वाऽपि यथा रूपं निपेच्य(व्य)ते । तथा निपेव्यते जन्तुः पूर्वकर्मवंशानुगः ॥ १० पश्चैतान्यपि मृज्यन्ते गर्भस्थस्यैव देहिनः । आयुः कम च वित्तं च विद्या निधनमेव च ॥ ११ यथा कृषिफलं कर्तुः प्राप्यते यद्यदीहति । तथा पूर्वकृतं कर्म कर्तारं प्रतिपद्यते ॥ .. १२ देवत्वमथ मानुष्यं पशुतां पक्षितां तथा । तिर्यक्त्वं स्थावरत्वं च याति जन्तुः स्वकर्मभिः॥ १३ स एव तु तथा भुतं नित्यं विहितमात्मनः । आत्मना विहितं दुःखमात्मना विहितं सुखम् ॥ गर्भशय्यामुपादाय भुङ्क्ते ते पूर्वदेहिके ।। पूर्वदेहकृतं कर्म न कश्चित्पुरुषो भुवि । बलेन प्रजया वाऽपि समर्थः कर्तुमन्यथा ॥ १५ स्वकृतान्येव भुञ्जन्ति दुःखानि च सुखानि च । हेतुभिः करणवाऽपि सोऽहंकारेण बध्यते ॥१६ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तद्वच्छुभाशुभं कर्म कतारमनुगच्छति ।। उपभोगाइते तस्य नाश एव न विद्यते ॥ प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति । सुशीघ्रमपि धावन्तं विधानमपि धावति ॥ १८ शोभते संनिपातेन पुरा कर्म यथाकृतम् । उपतिष्ठति निष्ठन्तं गच्छन्तमनुगच्छति ॥ १९ करोति कुर्वतः कर्म च्छायेवानुविधीयते । यथा छायातपो नित्यं सुसंवन्धौ परस्परम् ॥ उपसर्गा हि विषया उपसर्गा जरादयः । पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा ॥ २१ येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव च । स तत्र वध्यते जन्तुर्वलावन नीयते ॥ २२ दैवं प्राहुश्च जीवानां सुखदुःखोपपादनम् । अन्यथा कर्म तच्चिन्त्यं जाग्रतः स्वपतोऽपि वा ॥२३ अन्यथा दुःखिनं दैवं वध्यमेव जिघांसनि । शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं च रक्षति ॥ २४ यथा पृथिव्यां बीजानि ह्यन्नं वृक्षास्तृणानि च । तथैवाऽऽत्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च ॥ तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति । कर्मक्षयात्तथा जन्तोः शरीरं नाशमृच्छति ॥ २६
१ क. ख. च. छ. झ. इ. सा निपुणेन च । स । २ म. यत्र । ३ ङ. छ. द. म् । प्रहराजा विषराजो डाकिन्यो भतविज्वराः। पि।

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387