________________
३२२
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेकुञ्जल उवाचएवं स्वर्गगुणाश्रुत्वा सुबाहुः पृथिवीपतिः । तमुवाच महात्मानं जैमिनि वदतां वरम् ॥ १०
सुबाहुरुवाचनाहं स्वर्ग गमिष्यामि नैव इच्छाम्यहं मुने । यस्माच्च पतनं प्राक्तं न तत्कर्म करांम्यहम् ।। २० दानमेकं महाभाग नाहं दास्ये कदा ध्रुवम् । दानस्य फललोभाच्च तस्मान्पातो न संशयः॥ २१ इत्येवमुक्त्वा धर्मान्मा सुबाहुः पृथिवीपतिः । ध्यानयोगेन देवेशं यजिप्ये कमलाप्रियम् ॥ दाहालयसंवयं विष्णुलोकं बजाम्यहम् ।।
जैमिनिरुवाचसत्यमुक्तं त्वया भूप मर्वश्रयःसमाकुलम् । राजानी दानशीलाश्च महायज्ञर्यजन्ति ते ।। २३ सर्वदानानि दीयन्ते यज्ञपु नृपनन्दन । आदावनं सुयज्ञेषु वस्त्रं ताम्बूलमेव च ।। २४ काश्चनं भूमिदानं च गोदानं प्रवदन्ति च । सुयष्णवं लोकं सुकृतन प्रयान्ति ते ॥ २९ [दानेन तृप्तिमायान्ति संतुष्टाः सन्ति भूमिप । तपम्बिनी महात्मानो नित्यमेव व्रजन्ति ते ॥२६ सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः । भिक्षाप्तानस्य भागानि प्रकुर्वन्ति च भूषत।।७ ब्राह्मणाय विभागैकं गोग्रासं तु महामते । पार्श्ववर्तिन एकं यं प्रयच्छन्ति तपांधनाः॥ २८ तस्यान्नस्य प्रदानेन फलं भुञ्जन्ति मानवाः । क्षुधातृपाविहीनाश्च विष्णुलोकं ब्रजन्ति ते ॥ २० तस्मात्त्वमपि राजेन्द्र दहि न्यायाजितं धनम् । दानाज्ज्ञानं ततः प्राप्य ज्ञानान्सिद्धिं च यास्यमि।। य इदं शृणुयान्मर्त्यः पुण्याग्व्यानमनुत्तमम् । विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छनि ॥३१ इति श्रीमहापुगणे पाद्म भूमिखण्डे वनोपाव्याने गुरुतीर्थ पवनवतितमोऽ यायः ॥ ९ ॥
आदितः श्लोकानां समठ्यङ्काः-७७२८
अथ पण्णवनितमोऽध्यायः ।
सुबाहुरुषाचदुष्टेन कर्मणा येन सुकृतेनापि कर्मणा । नरकं कीदृशान्ति तन्म त्वं वक्तुमर्हसि ।। १
जैमिनिरुवाच--- ब्राह्मण्यं पुण्यमुत्सृज्य यं द्विजा लोभमांहिताः । कुकर्मण्युपजीवन्ति ते वै निरयगामिनः ॥ . नास्तिका भिन्नमर्यादाः कन्दर्पविषयोन्मुखाः । दाम्भिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ।। : ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छन्ति ये धनम् । ब्रह्मस्वानां च हारा नरा निरयगामिनः ।। ४ पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः । असंबद्धमलापाश्च ते वै निरयगामिनः ।। ये परस्वापहर्तारः परदृषणसोत्सुकाः । पराश्रिया प्रतप्यन्ते ते वै निरयगामिनः ॥ ६ प्राणिनां प्राणहिंसायां ये नरा निरताः सदा । परनिन्दारता ये च ते वै निरयगामिनः ।। ७ कृपारामतडागानां प्रपानां च विदूषकाः । [+सरसां चैव भत्तारो नरा निरयगामिनः ॥ ८ * एतचिहान्तर्गतः पाठः क. ख. ४. च छ. झ. ट. . ड. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः छ. पुस्तकस्थः ।
-
-
-
-
---
------ - - - ---
१ घ. ट. ह. परस्त्रिया । २ ड, दा । नास्तिका भिन्नमर्यादास्ते वै । ३ क.ख. घ. ङ. च. छ. झ.ट. ड.. 'नांवामीनां च परंतप । उ ।