Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 267
________________ ६६ षट्षष्टितमोऽध्यायः ] पद्मपुराणम् । तदेवं जरया ग्रस्तमामया॒व्यपि न प्रियम् । अपूर्ववत्स्वमात्मानं जरया परिपीडितम् ॥ यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ।। जराभिभूतोऽपि जन्तुः पत्नीपुत्रादिबान्धवैः । अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ॥ धर्ममर्थं च कामं च मोक्षं न जरया पुनः । शक्तः साधयितुं तस्माद्युवा धर्म समाचरेत् ।। वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते । वातादीनां समूहेन देहोऽयं परिकीर्तितः ॥ तस्माद्याधिमयं ज्ञेयं शरीरमिदमात्मनः ॥ वातादिव्यतिरिक्तस्य व्याधीनों च जनस्य च । रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा ॥ तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् || ११८ २६१ ११५ ११६ ११७ ११९ एकोत्तरं मृत्युशनमस्मिन्देहे प्रतिष्ठितम् । तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः ॥ १२० येsssः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। १२१ raised स्याद्वै विषाणामदनं किल । नापैति तत्र पुरुषो वपमृत्योर्विभेति सः ॥ १२२ विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ।। पीडितं सर्वरोगाद्यैरपि धन्वन्तरिः स्वयम् । प्रतिकर्तुं न शक्नोति कालमाप्तं हि नान्यथा ॥ १२४ नौषधं न तपो दानं न मन्त्रा न च बान्धवाः । शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ १२५ रसायनतपोयज्ञयोगसिद्धिमहात्मभिः । अवान्तरितशान्तिः स्यात्कालमृत्युमत्रामुयात् ॥ जायते योनिकोटीषु मृतः कर्मवशात्पुनः || १२६ १२७ १२८ १३० देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात् । मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ॥ महातमः प्रविष्टस्य च्छिद्यमानेषु मर्मसु । यद्दुःखं मरणे जन्तोर्न तस्येहोपमा कचित् ॥ हातात मातः कान्तेति क्रन्दत्येवं सुदुःखितः । मण्डूक इत्र सर्पेण ग्रस्यते मृत्युना जगत् ।। १२९ बान्धवैः स परित्यक्तः प्रियैश्व परिवारितः । निश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यते ॥ शय्यान्तः परिवृत्तश्च मुद्यते च मुहुर्मुहुः । संमूहः क्षिपतेऽत्यर्थ हस्तपादावितस्ततः ॥ शय्यातः पतते भूमिं भूमेः शय्यां पुनर्महीम् । वित्रशस्त्यक्तलज्जश्व मूत्रविष्ठानुलेपितः ।। याचमानश्च सलिलं शुष्ककण्ठौष्टतालुकः । चिन्तयानश्च वित्तानि कस्यैतानि मृते मयि ॥ यमदूतैर्नीयमानः कालपाशेन कर्षितः । म्रियते पश्यतामेवं कण्ठे घुरघुरायते ॥ १३१ १३२ १३३ १३४ १३५ जीवस्तु जन्मनैकेन देहाद्देहमिति क्रमात् । संप्राप्योत्तरस च देहं त्यजति पूर्वकम् ॥ [*मरणात्प्रार्थनादुःखमधिकं हि विवेकिनाम् |] क्षेणिकं मरणादुःखमनन्तं प्रार्थनाकृतम् ।। १३६ जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः । अधिकः कोऽपरस्तस्माद्यो न यात्यतिलाघवम् ।। १३७ ज्ञातं मयेदमधुना मृत्योरधिकमद्भुतम् । न परं मार्थयेयस्तृष्णा लाघवकारणम् ।। निसर्गात्सर्वभूतानामिति दुःख परंपरा || चतुर्मासानतीतानि दुःखान्येतानि यानि च । न नरः शोचयेज्जन्म न विरज्यति तेन वै ।। १३९ पन्यच्चैवं कुतः सुखम् ॥ अत्याहारान्महद्दुःखमनाहारान्महातुरः । त्रुटते भोजने कण्ठमन्य १३८ १४० * एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. ढ. पुस्तकस्थः । १. ज. ट. 'रिवारित । २क. ख. ड. च. छ. झ. द. नां पञ्जरस्य । ३ म. वाऽप्यस्य मृत्युः स्यादिष्टभावादशङ्कितः । ना' । ४ क. ख. ङ च छ झ. ट. वाञ्छते । ५ अ. अधिकं । ६ घ ट 'त्योर्भवति यद्गुरु । न । ७ क. ख. उ. च. छ. झ. . रा । वर्तमानान्यती । ८ ङ. नरा न साधयन्संज्ञां ज्ञानं विघ्नन्ति तेन ते । अ ।

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387