Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२६८
महामुनिश्रीन्यासप्रणीतं --
[ २ भूमिखण्डे
७९
ः ||८०
८१
८५ ८६
८७
८८
८९.
९०
ये चापि क्षतरोगात गां पिपासाक्षुधातुराम् । न पालयन्ति यत्नेन ते गोन्ना नारकाः स्मृताः ॥ सर्वपापरता ये च चतुष्पात्क्षेत्रभेदकाः । साधून्विमगुरूंश्चैव ये वै गां ताडयन्ति च ॥ ये ताडयन्ति निर्दोषां नारी साधुपदे स्थिताम् । आलस्यबद्धसर्वाङ्गो यः स्वपिति मुहुर्मुहुः । दुर्बलांचं नियुञ्जन्ति बलाच प्रेषयन्ति च । पीडयन्त्यतिभारेण सक्षतान्वाहयन्ति च ॥ वृषभाणां च वृषणौ पेषयन्ति च दुर्जनाः । गोवत्सानां च दमनं महापातकसंमितम् ॥ ८२ आशया समनुप्राप्तं क्षुत्तृष्णाश्रमपीडितम् । ये चातिथिं न मन्यन्ते ते वै निरयगामिनः || ८३ अनार्थ विकलं दीनं बालं वृद्धं क्षुधातुरम् । नानुकम्पन्ति ये मूढास्ते यान्ति निरयार्णवम् ॥ ८४ अजाविको माहिषिको यः शूद्रावृषलीपतिः । शूद्रो विप्रस्य क्षत्रस्य य आचारेण वर्तते ॥ शिल्पिनः कारवो वैद्यास्तथ देवलका नराः । भृतकों दूत्यकर्माणः सर्वे निरयगामिनः ॥ वोदितमतिक्रम्य स्वेच्छया आहरेत्करम् । नरके परिपच्येत यश्च दण्डं वृथा नयेत् ॥ उत्कौचकैरधिकृतैस्तस्करैश्च मपीडिता । यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ये द्विजाः प्रतिगृह्णन्ति नृपस्यान्यायवर्तिनः । प्रयान्ति तेऽपि घोरेषु नरकेषु न संशयः ॥ पापकारकपौराणां यत्पापं पार्थिवस्य च । तेन भीतो नृपः कुर्यात्प्रजानां परिनिग्रहम् ॥ अचौरं चौरवद्यश्व चौरं चाचौरवत्पुनः । अविचार्य नृपः कुर्यात्सोऽपि वै नरकं व्रजेत् ॥ ९१ घृततैलानुपानानि मधु मांसं सुरासवम् । गुडेक्षुक्षीरशाकादि दधिमूलफलानि च ।। तृणकाष्ठं पुष्पपत्रे कांस्यं रजतमेव वा । उपानच्छत्रशकटशिविकानाशनं मृदु || ताम्रं सीसं त्रपु कांस्यं शङ्खाद्यं रजतोद्भवम् । वादित्रं वेणुवंशाद्यं गृहस्योपस्कराणि च ॥ ९४ ऊर्णाकार्पासकौशेयरङ्गपत्रोत्तराणि च । तथा सूक्ष्माणि वस्त्राणि येऽन्येषां वै हरन्ति च ।। ९५ एवमादीनि चान्यानि द्रव्याणि नरकं तु ते । गच्छन्ति सततं भूप हृत्वा हृत्वा गृहाधिपम् ॥ ९६ बल्पकाद्यपि तथा परस्य ममताकृतम् । अपहृत्य नरो याति नरके नात्र संशयः ॥ एवमादिकपापानि कुर्वद्भिर्मरणोत्तरम् । शरीरं यातनार्थाय पूर्वाकारमवाप्यते || यमलोकं व्रजन्त्येते शरीरेण यमाज्ञया । यमदूतर्महाघोरैर्नीयमानाः सुदुःखिताः ।। देवमानुषतिर्यञ्चामधर्मनियतात्मनाम् । [*धर्मराजः स्मृतः शास्ता सुधारैर्विविधैर्वधैः ] १०० विनयाचारयुक्तानां प्रमादसलिलाशयात् । प्रायश्चित्तैर्गुरुः शास्ता न तु तैरिष्यते यमः ।। १०१ पारदारिकचौराणामन्यायव्यवहारिणाम् । नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट्।। १०२ तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् । नान्यथा नश्यते पापं कल्पकोटिशतैरपि ।। १०३ यः करोति स्वयं कर्म स भुङ्क्ते तत्फलं नरः । [*कायेन मनसा वाचा तस्य वाऽधोगतिः फलम्
९२ ९३
९७
९८
९९
* एतचिहान्तर्गत: पाठो घ ट ठ ड पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठो घ ट ठ ड पुस्तकस्थः ।
१ ड. ̊ताः । मद्यपानरता ये च रहस्याक्षेत्र ं । २ड. श्च न पुष्णन्ति नष्टान्नान्वेष ं । ३ क ख ङ. च. छ. झ. .. "षिकः सामुद्री । ४ ड था हेमकारा वृषध्वजाः । भृ । ५ क ख. ड. च. छ. झ. ड. ट. कामात्य ं । घ. ट. ठ. काः प्रेत्य । ६ घ ट ठ ड दण्डरुचिर्नृपः । उ । ७ क. ख. घ ङ च छ झ ट ठ ड ढ पारदारिक । ८ घ. ट. उ. ड. च । भवत्यरक्षितो घोरस्तस्य ब्राह्मेति व ग्रहः । अ । ङ छ झ ट च । भवत्यरक्षितो घोरो राज्ञस्तस्य परिग्रहः । अ ं । ९ क. ख. च. छ. झ. ड. पद्मोद्भवानि च । १० ङ. च. छ. ट. ड. ड. ये लोभेन ह । ११ ड. ह. णि विविधानि च । नरकं तु ध्रुवं गच्छेदपहृत्याल्पकान्यपि । यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् । । १२ क. ड. प्रमत्तानां । १३ घ. झ. ट. ठ, ड, ढ. नाभुक्तस्यान्यथा नाशः की । १४क. ख.घ.इ.च. छ. झ ट ठ ड ढ में कारयेद्वाऽनुमो दयेत् । का

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387