Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२८८ महामुनिश्रीव्यासपणीत
[ २ भूमिखण्डेइत्यर्थे प्रत्ययं देहि मम वै स्वकरं नृप । बहुधर्मसमोपेतं पुण्यलक्षणसंयुतम् ॥
ययातिरुवाचअन्या भार्या न विन्दामि त्वां विना नृपनन्दिनि । राज्यं च सकलामुर्वी मम कायं वरानने॥ मत्कोष भुझ्व चाङ्गि मया दैत्तो वरस्तव । यं यं मे भाषसे भद्रे तं तं कामं करोम्यहम् ॥१०
अश्रुबिन्दुमत्युवाचअनेनापि महाराज तव भार्या भवाम्यहम् । एवेमुक्तः स राजेन्द्रो हर्षव्याकुललोचनः॥ गान्धर्वेण विवाहेन ययातिः पृथिवीपतिः ॥ उपयेमे शुभा पुण्यो मन्मथस्याऽऽत्मजा नृपः । तया सार्ध महात्मा वै स रेमे द्विजपुंगव ॥ १२ सागरस्य च तीरेषु वनेषूपवनेषु च । पर्वतेषु च रम्येषु सरित्सु च तया सह ॥ रमते राजराजेन्द्रस्तारुण्येन महीपतिः ॥ एवं विंशत्सहस्राणि गतानि निरतस्य च । भूपस्य तस्य राजेन्द्र ययातेस्तु महात्मनः ॥ १४
विष्णुरुवाचएवं तया महाराजो ययातिर्मोहितस्तदा । कंदर्पस्य मयोगेण इन्द्रस्यार्थे महामनाः॥ १५
मुकर्मोवाचएवं पिप्पल मुग्धोऽसौ ययातिः पृथिवीपतिः । तस्या मोहेन कामेन रतेन ललितेन च ॥ न जानाति दिनं रात्रि मुग्धः कामस्य कन्यया ॥ एकदा मोहितं भूपं ययाति कामनन्दिनी । उवाच प्रणतं नम्र वशगं चारुलोचना ॥ १७
___ अश्रुबिन्दुमत्युवाचसंजातं दोहदं कान्त तन्मे कुरु मनोरथम् । अश्वमेधं मखश्रेष्ठं यजस्व पृथिवीपते ॥ १८
राजोवाचएवमस्तु महाभागे करोमि तव सुप्रियम् । समाहृय सुतं पूरुं राजभोगे विनिःस्पृहम् ॥ १९ स आहूतः समायातो भक्त्या नमितकंधरः । बद्धाञ्जलिपुटो भृत्वा प्रणाममकरोत्तदा ॥ २० तस्याश्च पादौ सुश्रोण्या ननाम भक्तिपूर्वकम् । आदेश(शो) दीयतां राजन्नाहृतोऽहं समागतः॥ किं करोमि महाप्राज्ञ दासोऽहं तव सुव्रत ॥
राजोवाचअश्वमेघस्य यज्ञस्य संभारं कुरु पुत्रक । समाहूय द्विजान्पुण्यानृविजा भूमिपस्तिथा ॥ २२ एवमुक्तो महातेजाः पुरुः परमधार्मिकः । सर्व चकार संपूर्ण यच्चोक्तं तु महात्मना ॥ २३ तया सार्धं स यज्ञाय दीक्षितः कामकन्यया । अश्वमेधे महायज्ञे दत्त्वा दानान्यनेकशः॥ २४ ब्रामणेभ्यो महाराजो भूरिदानमनन्तकम् । दीनेषु च विशेषेण ययातिहष्टमानसः॥ २५
क.ख. घ. ङ. च. छ.स. ट. ठ. द. 'तं चारुल।२ क. ख. ड.च. छ... वरवणिनि । ३ ङ. म. द. दत्तः कर । ४ क. ख. घ. अ. च. छ. स. ट. ठ. द. “वमाकर्ण्य रा । ५ घ. ट. ठ. वै रेमे स नृपनन्दनः । सा” । ६ छ. तिः । पञ्चवें । ७ घ. . छ. स. ट. ठ. ढ प्रपञ्चेन । ८ घ. ङ. छ. स. ट. ट. ढ. मते । सु। क. ख. घ. इ. च. छ. ट. 8. द. श्रेष्ठ । १. प. ट. 3. मिपानृप । ए । ११ ठ. द. भूमिदा । १२ क. ख. घ. ङ. च. छ. ट. . द. तिः पृथिवीपतिः।।

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387