________________
२८८ महामुनिश्रीव्यासपणीत
[ २ भूमिखण्डेइत्यर्थे प्रत्ययं देहि मम वै स्वकरं नृप । बहुधर्मसमोपेतं पुण्यलक्षणसंयुतम् ॥
ययातिरुवाचअन्या भार्या न विन्दामि त्वां विना नृपनन्दिनि । राज्यं च सकलामुर्वी मम कायं वरानने॥ मत्कोष भुझ्व चाङ्गि मया दैत्तो वरस्तव । यं यं मे भाषसे भद्रे तं तं कामं करोम्यहम् ॥१०
अश्रुबिन्दुमत्युवाचअनेनापि महाराज तव भार्या भवाम्यहम् । एवेमुक्तः स राजेन्द्रो हर्षव्याकुललोचनः॥ गान्धर्वेण विवाहेन ययातिः पृथिवीपतिः ॥ उपयेमे शुभा पुण्यो मन्मथस्याऽऽत्मजा नृपः । तया सार्ध महात्मा वै स रेमे द्विजपुंगव ॥ १२ सागरस्य च तीरेषु वनेषूपवनेषु च । पर्वतेषु च रम्येषु सरित्सु च तया सह ॥ रमते राजराजेन्द्रस्तारुण्येन महीपतिः ॥ एवं विंशत्सहस्राणि गतानि निरतस्य च । भूपस्य तस्य राजेन्द्र ययातेस्तु महात्मनः ॥ १४
विष्णुरुवाचएवं तया महाराजो ययातिर्मोहितस्तदा । कंदर्पस्य मयोगेण इन्द्रस्यार्थे महामनाः॥ १५
मुकर्मोवाचएवं पिप्पल मुग्धोऽसौ ययातिः पृथिवीपतिः । तस्या मोहेन कामेन रतेन ललितेन च ॥ न जानाति दिनं रात्रि मुग्धः कामस्य कन्यया ॥ एकदा मोहितं भूपं ययाति कामनन्दिनी । उवाच प्रणतं नम्र वशगं चारुलोचना ॥ १७
___ अश्रुबिन्दुमत्युवाचसंजातं दोहदं कान्त तन्मे कुरु मनोरथम् । अश्वमेधं मखश्रेष्ठं यजस्व पृथिवीपते ॥ १८
राजोवाचएवमस्तु महाभागे करोमि तव सुप्रियम् । समाहृय सुतं पूरुं राजभोगे विनिःस्पृहम् ॥ १९ स आहूतः समायातो भक्त्या नमितकंधरः । बद्धाञ्जलिपुटो भृत्वा प्रणाममकरोत्तदा ॥ २० तस्याश्च पादौ सुश्रोण्या ननाम भक्तिपूर्वकम् । आदेश(शो) दीयतां राजन्नाहृतोऽहं समागतः॥ किं करोमि महाप्राज्ञ दासोऽहं तव सुव्रत ॥
राजोवाचअश्वमेघस्य यज्ञस्य संभारं कुरु पुत्रक । समाहूय द्विजान्पुण्यानृविजा भूमिपस्तिथा ॥ २२ एवमुक्तो महातेजाः पुरुः परमधार्मिकः । सर्व चकार संपूर्ण यच्चोक्तं तु महात्मना ॥ २३ तया सार्धं स यज्ञाय दीक्षितः कामकन्यया । अश्वमेधे महायज्ञे दत्त्वा दानान्यनेकशः॥ २४ ब्रामणेभ्यो महाराजो भूरिदानमनन्तकम् । दीनेषु च विशेषेण ययातिहष्टमानसः॥ २५
क.ख. घ. ङ. च. छ.स. ट. ठ. द. 'तं चारुल।२ क. ख. ड.च. छ... वरवणिनि । ३ ङ. म. द. दत्तः कर । ४ क. ख. घ. अ. च. छ. स. ट. ठ. द. “वमाकर्ण्य रा । ५ घ. ट. ठ. वै रेमे स नृपनन्दनः । सा” । ६ छ. तिः । पञ्चवें । ७ घ. . छ. स. ट. ठ. ढ प्रपञ्चेन । ८ घ. ङ. छ. स. ट. ट. ढ. मते । सु। क. ख. घ. इ. च. छ. ट. 8. द. श्रेष्ठ । १. प. ट. 3. मिपानृप । ए । ११ ठ. द. भूमिदा । १२ क. ख. घ. ङ. च. छ. ट. . द. तिः पृथिवीपतिः।।