Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 318
________________ ३१२ महामुनिश्रीव्यासप्रणीतं [ २ भूमिखण्डेतमागतं सहस्राक्षः सूर्यतेजःसमप्रभम् । ददर्श हर्षमापन्नः समुत्थाय महामतिः॥ ५ ददावय॑ च पाद्यं च भक्त्या प्रणतमानसः । बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ ६ आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् । पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः ॥ ७ कस्माचाऽऽगमनं तेऽद्य कारणं वद सांप्रतम् । इत्युक्ते देवराजेन प्रत्युवाच महामुनिः॥ ८ भवन्तं द्रष्टुमायातः पृथिवीलोकतो हरे । स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया ॥ ९ देवान्पितॄन्समभ्यर्च्य दृष्ट्वा क्षेत्राण्यनेकधा । [*एतत्ते सर्वमाख्यातं यत्वया पृच्छितं पुरा ॥१० इन्द्र उवाचदृष्टानि पुण्यतीर्थानि क्षेत्राणि च त्वया मुने । किं तीर्थ प्राप्य देवर्षे मुच्यते ब्रह्महत्यया ॥ ११ मुरापो मुच्यते पापागोनो हेमापहारकः । मित्रद्रोहान्महापापी भार्याहा च तद्वद ॥ १२ नारद उवाचयानि कानि च तीर्थानि गयादीनि सुरेश्वर । तेषां नैव प्रपश्यामि विशेष पापनाशनम् ॥ १३ सुपुण्यानि मुदिव्यानि पापनानि समानि च । सर्वाण्येव सुतीर्थानि जानाम्यहं पुरंदर ॥ १४ अविशेषं विशेषं च नैव जानामि सांप्रतम् । प्रत्यक्षं क्रियतां देव तीर्थानां गतिदायकम् ॥ १५ एवं वाक्यं समाकर्ण्य नारदस्य महात्मनः । समाई तानि चेन्द्रेण तीर्थानि भृगतानि च ॥ १६ मूर्तिमन्ति च दिव्यानि ['समायातानि सांप्रतम् । बद्धाञ्जलीनि सर्वाणि ] भूषितानि सुभूषणः दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत। [*स्त्रीपुंसोम्तु स्वरूपाणि कृतानि च विशेषतः] हंसचन्द्रप्रकाशानि दिव्यरूपधराणि च । ['मुक्ताफलस्य वर्णेन प्रभासन्ति सुरेश्वर ] ॥ १९ तप्तकाश्चनवर्णानि सारुणानि च तत्र च । [*कान्त्या शुक्लमुपनिानि प्रभासन्ति समान्तरे ॥२० कानि पानि भान्त्येव मूर्तिमन्तीनि भान्ति च । सूर्यतेजःप्रकाशानि तडिद्वर्णानि कानिचि. कानिचिद्रौप्यवर्णानि हारकेयूरकङ्कणैः । मालाभिश्च सुशाभीनि कमण्डलुकराणि च ॥ तत्कालं स्मृतमात्रेण आयातानि सभान्तरै ।। गोमती नर्मदा पुण्या चन्द्रभागा सरस्वती । देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला स्रुता २३ रम्भा भानुमती पुण्या पारा चैव सुघर्घरा । शोणा च सिन्धुसौवीरा कावेरी कपिला तथा।।२४ मुकुन्दा भेदिनी पुण्या सुपुण्या च महेश्वरी । चर्मण्वती तथा ख्याना लोपा चान्या सुकौशिकी * एतच्चिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. इ. ट. ट ड. द. पुस्तकस्य । । एतच्चिद्वान्तर्गतः पाठः क. ख. घ. च. स. ट. ठ. ड. द. पुस्तकस्थः । * एतनिहनान्तर्गतः पाट: क. ख. घ. दु च. छ. झ. ट ट. डद. पुस्तकस्थः । + एतचिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. ट . द. पुस्तकस्थः । । एतचिहनान्तर्गत. पाठः क. ख. घ. ड. च. छ. झ. ट. 2. ड. ढ. पुस्तकस्थः ।। १. त्ततः । आ । २ घ. ड. छ. झ. ट.ट. ड. द. कः । स्वामिद्रा।३ क ख. घ. ड. च. छ. झ. ट. ट. ड. ढ. हाभाग भा। ४ क. ख. च. पी नार्या हन्ता कथं सुखम् । ना । ट. 'पा नायर्या हता कथं सुखी । ना । झ. पी नार्या हन्ता कथं सुखी । ना। उ. द. 'पी नारीहन्ता कथं सूखी । ना । ५ क. ख. ड.च. छ. ड. द. प्रत्ययं । ६ क, ख. घ. ङ. च. छ. झ. ट. ठ. ड. द. हृय सहस्राक्षस्तीर्थान्भूतलसंस्थितान् । यानि कानि च तीर्थानि सर्वाणि भू। ७ घ. ट. ठ. ढ. 'नि सुरूपाणि पुरंदर । का। ८ क.ख. घ. ड. च. छ. झ. ट. ट. ड. द. त् । चकासति च राप्याणि प्रभासनि समान्तरे। सर्वाभरणवस्त्रायः प्रशोभन्ते नरेश्वर ॥ हारकङ्कणकेयरौलाभिस्तु पुरंदर । दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च ॥ कमण्डलकराण्येव ह्यागतानि सभा । ९क.ख. घ. इ.च. छ. स.ट. ठ. ड. ढ. 'रे। गहातुन। १० ङ. द. वैदिका।

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387