________________
३१२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतमागतं सहस्राक्षः सूर्यतेजःसमप्रभम् । ददर्श हर्षमापन्नः समुत्थाय महामतिः॥ ५ ददावय॑ च पाद्यं च भक्त्या प्रणतमानसः । बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ ६ आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् । पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः ॥ ७ कस्माचाऽऽगमनं तेऽद्य कारणं वद सांप्रतम् । इत्युक्ते देवराजेन प्रत्युवाच महामुनिः॥ ८ भवन्तं द्रष्टुमायातः पृथिवीलोकतो हरे । स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया ॥ ९ देवान्पितॄन्समभ्यर्च्य दृष्ट्वा क्षेत्राण्यनेकधा । [*एतत्ते सर्वमाख्यातं यत्वया पृच्छितं पुरा ॥१०
इन्द्र उवाचदृष्टानि पुण्यतीर्थानि क्षेत्राणि च त्वया मुने । किं तीर्थ प्राप्य देवर्षे मुच्यते ब्रह्महत्यया ॥ ११ मुरापो मुच्यते पापागोनो हेमापहारकः । मित्रद्रोहान्महापापी भार्याहा च तद्वद ॥ १२
नारद उवाचयानि कानि च तीर्थानि गयादीनि सुरेश्वर । तेषां नैव प्रपश्यामि विशेष पापनाशनम् ॥ १३ सुपुण्यानि मुदिव्यानि पापनानि समानि च । सर्वाण्येव सुतीर्थानि जानाम्यहं पुरंदर ॥ १४ अविशेषं विशेषं च नैव जानामि सांप्रतम् । प्रत्यक्षं क्रियतां देव तीर्थानां गतिदायकम् ॥ १५ एवं वाक्यं समाकर्ण्य नारदस्य महात्मनः । समाई तानि चेन्द्रेण तीर्थानि भृगतानि च ॥ १६ मूर्तिमन्ति च दिव्यानि ['समायातानि सांप्रतम् । बद्धाञ्जलीनि सर्वाणि ] भूषितानि सुभूषणः दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत। [*स्त्रीपुंसोम्तु स्वरूपाणि कृतानि च विशेषतः] हंसचन्द्रप्रकाशानि दिव्यरूपधराणि च । ['मुक्ताफलस्य वर्णेन प्रभासन्ति सुरेश्वर ] ॥ १९ तप्तकाश्चनवर्णानि सारुणानि च तत्र च । [*कान्त्या शुक्लमुपनिानि प्रभासन्ति समान्तरे ॥२० कानि पानि भान्त्येव मूर्तिमन्तीनि भान्ति च । सूर्यतेजःप्रकाशानि तडिद्वर्णानि कानिचि. कानिचिद्रौप्यवर्णानि हारकेयूरकङ्कणैः । मालाभिश्च सुशाभीनि कमण्डलुकराणि च ॥ तत्कालं स्मृतमात्रेण आयातानि सभान्तरै ।। गोमती नर्मदा पुण्या चन्द्रभागा सरस्वती । देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला स्रुता २३ रम्भा भानुमती पुण्या पारा चैव सुघर्घरा । शोणा च सिन्धुसौवीरा कावेरी कपिला तथा।।२४ मुकुन्दा भेदिनी पुण्या सुपुण्या च महेश्वरी । चर्मण्वती तथा ख्याना लोपा चान्या सुकौशिकी
* एतच्चिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. इ. ट. ट ड. द. पुस्तकस्य । । एतच्चिद्वान्तर्गतः पाठः क. ख. घ. च. स. ट. ठ. ड. द. पुस्तकस्थः । * एतनिहनान्तर्गतः पाट: क. ख. घ. दु च. छ. झ. ट ट. डद. पुस्तकस्थः । + एतचिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. ट . द. पुस्तकस्थः । । एतचिहनान्तर्गत. पाठः क. ख. घ. ड. च. छ. झ. ट. 2. ड. ढ. पुस्तकस्थः ।।
१. त्ततः । आ । २ घ. ड. छ. झ. ट.ट. ड. द. कः । स्वामिद्रा।३ क ख. घ. ड. च. छ. झ. ट. ट. ड. ढ. हाभाग भा। ४ क. ख. च. पी नार्या हन्ता कथं सुखम् । ना । ट. 'पा नायर्या हता कथं सुखी । ना । झ. पी नार्या हन्ता कथं सुखी । ना। उ. द. 'पी नारीहन्ता कथं सूखी । ना । ५ क. ख. ड.च. छ. ड. द. प्रत्ययं । ६ क, ख. घ. ङ. च. छ. झ. ट. ठ. ड. द. हृय सहस्राक्षस्तीर्थान्भूतलसंस्थितान् । यानि कानि च तीर्थानि सर्वाणि भू। ७ घ. ट. ठ. ढ. 'नि सुरूपाणि पुरंदर । का। ८ क.ख. घ. ड. च. छ. झ. ट. ट. ड. द. त् । चकासति च राप्याणि प्रभासनि समान्तरे। सर्वाभरणवस्त्रायः प्रशोभन्ते नरेश्वर ॥ हारकङ्कणकेयरौलाभिस्तु पुरंदर । दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च ॥ कमण्डलकराण्येव ह्यागतानि सभा । ९क.ख. घ. इ.च. छ. स.ट. ठ. ड. ढ. 'रे। गहातुन। १० ङ. द. वैदिका।