SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ९० नवतितमोऽध्यायः] पअपुराणम् । नदाप्रभृति मे काय ईदृशस्तेजमाऽऽवृतः । संजातो बहुशोभाढ्यः कञ्चकः सुप्रभा गतः॥ २९ तेनाऽऽख्याते कुलादौ च प्रत्यक्षं लक्षिते तथा । निश्चित्य संगमे पुण्यं विज्ञातं च तया ततः ३० प्रत्युवाचाथ भारं संगमं मम दर्शय । तव पश्चात्मदास्यामि भोजनं मानसंयुतम् ॥ ३१ इत्युक्तः प्रियया व्याधः सत्वरं प्रजगाम ह । संगमो दर्शितस्तस्यै तेनासौ पापनाशनः ॥ ३२ सभार्यास्ते महाभाग पक्षिणो लघुविक्रमाः । ताभ्यां साधं ययुः सर्वे रेवासंगममुत्तमम् ॥ ३३ तेषां तु पश्यमानानां पक्षिणां मम पश्यतः । तयाऽपि नापितो भर्ता पुनः स्नाता हि साऽपि च ३४ दिव्यदेहधरी चोभी दिव्यकान्तिसमन्वितौ । पश्यतां पक्षिणां चैव दिव्यवस्वानुलेपनौ ॥ ३५ दिव्यमालाम्बरधरौ दिव्यगन्धानुलेपनौ । वैष्णवं यानमासाद्य मुनिगन्धर्वपूजितौ ॥ ३६ [*गतो नौ वैष्णवं लोकं वैष्णवैः परिपूजितो] । स्तयमानौ महात्मानौ दंपती दृष्टवानहम् ॥३७ वजन्तो स्वर्गमार्गण कूजन्ति पक्षिणस्तदा । तीर्थराजवरं दृष्ट्वा हर्षयुक्ताक्षरैस्तथा ॥ ३८ चत्वारः कृष्णहंसास्ते मंगमे पापनाशने । नान्वा वे भावशुद्धास्ते प्राप्ता उज्ज्वलतां तदा ॥३९ स्नात्वा पीत्वा जलं ने तु पुनबहिर्विनिर्गताः। ताश्च पत्न्यस्तदा कृष्णा मृतास्तत्स्नानमात्रतः॥४० क्रन्दमाना विचेष्टन्त्यो हाहाकारभृशं पितः । यमलोकं गतास्तास्तु तात दृष्टा मया तदा ॥ ४१ उड्डीनास्तु ततो हंसाः स्वस्थानं पनि जग्मिरे । एवं नान मया दृष्टं प्रत्यक्षं कथितं तव ॥ ४२ कृष्णवर्णा महाकाया धार्तराष्ट्रास्तु तत्प्रियाः । कथयस्व प्रसादेन के भविष्यन्ति वै पितः ॥ ४३ निर्गतान्मानसान्मध्याद्धाराष्ट्रान्बदस्व में । ['के भविष्यन्ति मे तात कथयस्व च सांप्रतम्] ४४ कस्मात कृष्णतां प्राप्ताः कस्माद शुक्रतां पुनः । मंप्राप्तास्तत्क्षणाम्नाताः कस्मान्मृताश्च ताः स्त्रियः॥ एवं वै संशयस्तात संजातो दारुणो मम । छेनुमर्हति चाधव भवाज्ञानविचक्षणः ॥ प्रसादसुमुखो भत्वा प्रणतस्य सदव मे ॥ एवं संभाप्य पितरं विरगम समुज्ज्वलः । ततः प्रवक्तुमारेभे स शुकः कुञ्जलाभिधः॥ ४७ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपान्याने गुरुतीर्थ उननवतितमोऽध्यायः ॥ ८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-७४७१ अथ नवतितमोऽध्यायः । सूत उवाचएवं पुण्यतमं श्रुत्वा समुज्ज्वलसुभापितम् । कुञ्जलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति ॥ १ कुञ्जल उवाचसंप्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः । मर्वमंदेहविध्वंसं पवित्रं पापनाशनम् ॥ इन्द्रलोकप्रवृत्तं तं संवादं देवकातकम् । सभायां तस्य देवस्य इन्द्रस्यापि महात्मनः॥ ३ एकदा तु महाप्राज्ञो नारदो मुनिमत्तमः । देवं द्रष्टुं सहस्राक्षं जगाम त्वरितस्तदा ॥ ४ ___ एतच्चिदान्तर्गतः पाटः क. ख. हु. च. छ. झ. ह. द. पुस्तक स्थः । । एतच्चिदान्तर्गतः पाठः क. ख. घ. ड. च. छ झ. ट. ठ. इ. ढ. पुस्तकस्थः । १ ड. तो वस्त्रसंयुक्तः क । हु. छ. द. तो वस्त्रसंयुक्तः कभुकः शुभ्रतां ग। २ इ. धस्तया सह ज। ३. नः । मुदितास्ते । ४ क. ख. तु च. छ. झ. ट. ट. ड. द. ती। संजाती पक्षिणां श्रेष्ठ दि।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy