________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेस च कृष्णो महाभाग त्रयोऽप्यन्ये समागतोः । सितेतरैश्चञ्चुपादैरन्यतःशुक्लविग्रहाः॥ ७ चतस्रस्तत्र वै भार्या रौद्राकारा विभीषणाः । दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः॥ पश्चात्तेषां समायातास्तस्मिन्सरास मानसे । कृष्णहंसास्तु संस्नाता मानसे तात मत्पुरः। विभ्रान्ताः परितश्चान्ये न स्नातास्तत्र मानसे ॥ ९ कृष्णान्हसांस्तु संस्नाताञ्जहसुस्तास्त्रियस्तदा । ततः पूर्व विनिष्क्रान्तो हंस एको महातनुः १० पश्चात्रयो विनिष्क्रान्तास्तेश्चाहे समुपेक्षितः । विहायसा प्रयातास्ते विवदन्तः परस्परम् ॥ ११ तास्तु स्त्रियो महाभीताः समन्तादिवि बभ्रमुः । विन्ध्यस्य शिखरे पुण्ये वृक्षच्छायासु पक्षिणः॥ निषण्णास्तत्र ते सर्वे दग्धा दुःवै मुदारुणः । तेषां संपश्यमानानां लुब्धकः समुपागतः ॥ १३ मृगयां क्रीडयित्वा तु बाणपाणिर्धनुर्धरः । शिलातलं समासाद्य निषसाद सुखेन वै ॥ १४ पश्चाद्भिल्ली समायाता अनमादाय चोदकम् । स्वप्रियं पश्यते तावत्सदृशैर्लक्षणेर्युतम् ॥ १५ अत्यद्भुतं तया दृष्टं स्वकान्तस्तेजसाऽन्वितः । दिव्यतेजःसमाक्रान्तो यथा सूर्यो दिवि स्थितः॥ [*पुंसमन्यं परिज्ञाय तं परित्यज्य सर्पिता ।।
व्याध उवाचएोहि त्वं प्रिये चात्र करमान्मां त्वं न पश्यसि । क्षुधया पीड्यमानाऽहं त्वामहं चावलोकये।।१७ तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता । भर्तुः पार्थ समासाद्य विस्मिता चाभवत्तदा]। कोऽयं तेजःसमाकारो देवोपमः समाहयेत् ॥
१८ तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम् । अत्र किं ते कृतं वीर यद्भवान्दिव्यलक्षणः ॥ १९
सूत उवाचएवमाभाषितो व्याध्या व्याधः प्रियामभाषत । अहं ते वल्लभः कान्तं भवती च मम प्रिया ॥२० कमोन्मां नैव जानासि कथं शङ्का प्रवर्तयः । क्षुधया पीडयमानोऽहं पयश्चान्नं पदीयताम् ॥२१
व्याध्युवाचबर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकश्चकः । ईदृशश्चास्ति मे भर्ता सर्वसत्वभयंकरः ।। २२ भवान्को दिव्यदेहस्तु प्रियेन्युक्त्वा समाह्वयेत् । एवं मे संशयं जातं वद सत्यं ममाग्रतः ॥ २३ कुलं नाम स्वकं गोत्रं क्रीडालिङ्गं तथैव च । समाचष्टे(ष्ट) प्रियायास्तु तस्याः प्रत्यय आगतः २४ प्रत्युवाचाथ सा व्याधी भर्तारं हृष्टमानसा । कस्मात्तवदृशः कायः श्वेतकञ्चकधारकः ॥ कथं जातः समाचक्ष्व महातेजःसमन्वितः ॥
सूत उवाचएवं संपृच्छ्यमानस्तु भार्यया मृगघातकः । प्रत्युवाच ततो लुब्धस्तां मियां सुखदायिनीम्॥२६ नर्मदोत्तरकूले तु संगमश्चास्ति सुव्रते । आतपेनाऽऽकुलो जीवा मम जातस्तु सुप्रिये ॥ २७ अस्मिन्हि संगमे कान्ते श्रमश्रान्तोऽस्मि सत्वरम् । गतः स्नात्वा जलं पीत्वा पश्चादिह समागनः २८
* एतचिहान्तर्गतः पाठः क. ख. इ. च. छ. झ. ड. द. पुस्तकस्थः ।। १३. हातेजात्रयो । २ ड. 'ताः । तादृशास्ते च वाला वा अन्ये शुभ्रा महीपते । च । ड. झ ८. 'ताः । तादृशास्ते च नीला वा अन्ये शुभ्रा महीपते । । ३ अ. वोऽयं सम्पागतः । त । ४ क. ख. ड. च. ड. ४. प्रियम । ५ इ. 'स्मान ज्ञायसे कान्ते तस्माद्धास्यं प्रवर्तते । क्षु । ६ क. ख. ङ. च. छ. झ. द. प्रामं । ७ क. ख. ङ. च. छ. झ. ड. ढ. व ममाऽऽश्चर्य प्रवर्तते । सू ।