________________
८९ उननवतितमोऽध्यायः ] पद्मपुराणम् ।
श्रीभगवानुवाचत्रयाणामपि देवानामन्तरं नास्ति शोभने । ब्रह्मा समर्चितो येन शंकरो वा वरानने ॥ तेनाहमचितो नित्यं नात्र कार्या विचारणा ॥ एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् । अहं देवि हृषीकेशः कृपया तव चाऽऽगतः॥४० स्तवनानेन पुण्येन व्रतेन नियमेन च । संजाता कल्मषींना वरं वरय शोभने ॥ ४१
दिव्यादेव्युवाचजयाजित हृषीकेश कृष्ण क्लेशापहारक । नमामि ते पदद्वंद्वं मामुद्धर भवार्णवात ॥ ४२ एष एवास्ति मे कामो वरणीयः प्रसीद मे । तव पादौ भजिष्यामि भक्तिं देहि ममानघ ॥ ४३ दर्शयस्व जगन्नाथ मोक्षमार्ग निरामयम् । दासत्वं देहि वैकुण्ठे यदि तुष्टी जनार्दन ॥ ४४
भगवानुवाचएवमस्तु महाभागे निधूताशेषकिल्विषा । वैष्णवं परमं लोकं दुर्लभं योगिनां सदा ॥ ४५ गच्छ गच्छ महालोकं प्रमादान्मम सांप्रतम् । एवमुक्ता महाभागा माधवेन महात्मना ॥ ४६ दिव्यादेवी ह्यभूहिव्या सूर्यतेजःसमप्रभा । पश्यतां सर्वलोकानां दिव्याभरणभूषिता ॥ ४७ दिव्यमालान्विना सा चे मुक्ताहारविलम्बिनी । गता सा वैष्णवं लोकं दाहालयवर्जितम् ॥ ४८ उज्ज्वलस्तु समायातः म्वगृह हर्षसंयुतः । तत्सर्व कथयामास पितरं प्रति सत्तमः ॥ ४९ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने गुरुतीर्थऽटाशीतितमोऽध्यायः ॥ ८८ ॥
आदितः श्लोकानां ममष्ट्यङ्काः-७४२४
अथोननवनितमोऽध्यायः ।
विष्णुरुवाच कुञ्जलस्तु ततः श्रुत्वा द्वितीयं वाक्यमब्रवीत् । भवान्कथय नन्सर्व किमपूर्व च दृष्टवान् ॥ श्रुतवांश्चाप्यपूर्व वा श्रोतुकामोऽस्मि मांप्रतम् ।। एवं पित्रा समादिष्टः कुञ्जलेन समुज्ज्वलः । पितरं प्रत्युवाचाथ विनयावनतस्ततः ॥
समुज्ज्वल उवाचहिमवन्तं नगश्रेष्ठं देवन्दनिपवितम् । आहारार्थ प्रगच्छामि भवनश्चाऽऽत्मनः पितः ॥ [*पश्यामि कौतुकं नित्यं यन्न दृष्टं श्रुनं कर्दा ] ॥ गन्धर्वऋषिसंकीर्णमप्सरांभिः प्रशोभितम् । बहुकौतुकशोभाढ्यं मङ्गलं मङ्गलेयुतम् ॥ बहुपुष्पफलोपेतैर्वनैर्नानाविधैस्तथा । अनेकौतुकभर्रर्मानसं परिराजते ॥ तत्र दृष्टं मया तात अपूर्व कौतुकं तदा । बहुहंससमाकीर्णो हंस एकः समागतः ॥
* एतचिह्नान्तर्गतः पाठः क. ख. घ. हु. च. छ. झ. ट. ठ. इ. ढ. पुस्तकस्थः ।
क. ख. घ. ङ. च. छ. झ. ट. . ढ. णा। अभिन्नी पूजिनी येश्च तैरहं च प्रपूजितः । अ। २ क. ख. घ. ड. च. छ. झ. ट. ठ. ड. द.त् । वरं मे दातुकामोऽसि चक्रपाणे प्र। ३ क. ख च. छ. स. उ.द.च दिव्यहा। ४ घ. ट. ठ. ड. सत उवाच । ५ छ. देवामुगनि । घ. इ. देववृक्षनि । ६ ड. “दा । देवर्षिगगसं'। ७क. ख. घ. ङ च. छ. म. ट. ठ. ड. द. मानमान्तिके । ब'।