________________
२५
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेपितुर्गेहे यथावृत्तमात्मवृत्तान्तमेव हि । तया चाऽऽवदितं सर्व यथासंख्येन दुःखदम् ॥ १७ तदाकर्ण्य समासेन उज्ज्धलो हि महामनाः। तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् ॥ १८ यथा तब विवाहे च भारो मरणं गताः । स्वयंवरनिमित्तेन क्षयं गतं च क्षत्रियम् ॥ १९ एतत्ते चेष्टितं सर्व मयो पितरि भाषितम् । अन्यजन्मकृतं कर्म तव पापं सुलोचने ॥ २० मम पित्रा ममाग्रे च त्वत्कर्म परिभाषितम् । [*तेन दोपेण सम्यक्त्वं लिप्ताऽसि तु वरानने २१ एतावत्कारणं सर्व अ॒कस्य परिपृच्छितम् । पूर्व कर्मविपाकं च भुझ्व त्वं च स्वमाशु च ।। २२ अथ सा तद्वचः श्रुत्वा नृपकन्योज्ज्वलस्य तु । प्रत्युवाच महात्मानं ब्रुवन्तं पक्षिणं शुभम् ॥ २३ माननीयोऽसि मे पक्षिन्कृपां कुरु माय प्रभो । कथयम्ब प्रसादेन तम्य पापस्य निप्कृतिम् ॥२४ प्रायश्चित्तं सुपुण्यं च मम पातकशांधनम् । येन प्रामोम्यहं पुण्यं विशुद्धाशेषकिल्विषा । ['प्रायश्चित्तं महाप्राज्ञ वदस्व त्वं प्रसादतः] ॥
उज्ज्वल उवाचस्वदर्थ तु महाभागे कुजलः पृच्छितो मया । ममाव्यानं तु तेनापि प्रायश्चित्तमनुत्तमम् ॥ २६ तत्कुरुप्व महाभागे मर्वपातकशोधनम् । ध्यायम्ब हि हपीकेशं शतनामजपं कुरु ॥ २७ जपयज्ञेन वे देवि कुरु व्रतमनुत्तमम् । अन्यशयनं नाम महापातकशोधनम् ॥ समाचष्टे स धर्मात्मा सर्वज्ञानप्रकाशकम् । ध्यानं स्तोत्रं स्वरूपं च विष्णाश्चैव महात्मनः ॥ २९
विष्णुरुवाचतस्मात्मा जगृहे सर्व संस्थिता निर्जने वने । सर्वद्वंद्वविनिमुक्ता संजाता तपसि स्थिता ॥ ३० [श्वतं चक्रे जिताहारा निगधारा सुदुःखिता] । कामक्रांधविहीना च वर्ग मंयम्य नित्यशः ॥ इन्द्रियाणां महाराज महामाहं निरस्य च ॥ अब्दे चतुर्थके प्राप्ते सुप्रसन्नी जनार्दनः । तस्य संदर्शयामास स्वरूपं वरदः प्रभुः ।। ३२
सूत उवाच--- इन्द्रनीलघनश्यामं शङ्खचक्रगदाधरम् । सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ॥ बद्धाञ्जलिपुटा भूत्वा वेपमाना निराश्रया । उवाच गद्गदेर्वाक्यैननाम मधुसूदनम् ॥ ३४ तेजसा तव दिव्येन ध्यातुं शक्नोमि नैव हि । दिव्यरूपी भवान्कस्त्वं तद्वद कृपया प्रभो ।। ३५ ['कथयस्व प्रसादेन किमत्र तव कारणम् । सर्वमेव प्रसादन प्रब्रवीहि महामने ॥ देवमेव विजानामि तेजसा इङ्गितेस्तव । ज्ञानहीना जगन्नाथ न जान रूपनामनी ॥ किं च ब्रह्मा भवान्विष्णुः किं वा शंकर एव वा ॥] एवमुक्त्वा प्रणम्येव दण्डवद्धरणी गता । तामुवाच जगन्नाथः प्रणतां राजनन्दिनीम् ॥ ३८
२
मान॥
३६
* एतचिहनान्तर्गत. पाट: क.ख, घ..च. छ. झ.ट.ट.ड. पुस्तकस्थः। एतचिहनान्तर्गतः पाठो घ. ड. ड, पुस्तकस्थः । * एतचिहान्तगतः पाप्टः क.ख. घ.ह.च. झ. इ.. पुस्तक स्थः । + एतचिहान्तगतः पाठः क. ख. इ. च. झ. ड, ढ, पुस्तकस्थः ।
१ह, महामतिः । २ क. ख. ड, च. द. या तु परिवदित । ड. याऽपि परिवदित । ३ घ. इ. ट, ठ. ड. ग्रे तत्कृपया प। ४ छ, झ, प्रश्नस्य । ५ क. ख. ड.च. छ. झ. ड. द. पुनः । ६ इ. छ. झड. द. म् । प्रणता दीनया वाचा कुरु तात कृपां मम । क । ७ क. ख. घ. इ. च. छ. झ. ट. १. रु। भव ज्ञानपरा नित्यं कु । ८ क. ख. घ. च. द, ठ. इ. स्यै सदातुकामस्तु वर वरदनायकः । म क ख. ड. च. छ. झ. ड.. स्थातुं।