________________
८८ अष्टाशीतितमोऽध्यायः ]
पद्मपुराणम् ।
३०७
ब्राह्मणो वेदविच्चवै क्षत्रियां विजयी भवेत् । धनधान्यं प्रभुञ्जीत वैश्यो जपति यः सदा ।। ३५ शूद्रः सुखं प्रभुङ्क्ते च ब्राह्मणत्वं च गच्छति । प्राप्य जन्मान्तरं वत्स वेदविद्यां विन्दति ।। ३६ सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः । केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ॥
३७
इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थे सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ७३७५
अथाटाशीतितमोऽध्यायः ।
कुञ्जल उवाच
तं स्तोत्रं महाध्यानं ज्ञानं चैव सुपुत्रक । मयाssख्यातं तत्राग्रे च विष्णोः पापप्रणाशनम् ॥ १ एवं चनुष्टयं साँ हि सदा पुण्यं समाचरेत् । प्रयाति वैष्णवं लोकं सर्वमौख्यप्रदायकम् ।। २ इतो गत्वा भवान्वत्स दिव्यादेवीं प्रबोधय । अनृन्यशयनं नाम व्रतराजं वदस्व ताम् || समुद्धर महापापाद्राजकन्यां यशस्विनीम् ॥
I
त्वया पृष्टं मयाऽऽख्यातं पुण्यदं पापनाशनम् । गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः ४ विष्णुरुवाच --
एवमुक्तोज्ज्वलस्तु सुपित्रा कुञ्जलेन हि । प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः । जगाम त्वरितो राजन्लक्षद्वीपं स उज्ज्वलः ॥
७
तं गिरिं सर्वतोभद्रंमाकुलम् । नानारत्नमयैस्तुङ्गैः शिरैरुपशोभितम् ।। नानाप्रवाहसंपुर्णरुकनिर्मलैर्नृप । [ नद्यः सन्ति विशालास्तास्तस्मिन्गिरिवरोत्तमे । किन्नरास्तत्र गायन्ति गन्धर्वाः सुस्वरं नृप ] | अत्मभिः समाकीर्ण देववृन्दैः समाश्रितम् ॥ ८ सिद्धचारणसंघुष्टं मुनिवृन्दैरुपासितम् । नानापक्षिनिनादैश्च सर्वत्र परिनादितम् ।।
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः । सुखरेणापि तां दिव्यांदेवीं तत्र समास्थिताम् ॥ १० रोरूयमाणां तां प्राज्ञां वचनं चेदमब्रवीत् । का त्वं भवसि कस्यामि कस्माद्रोदिपि सांप्रतम् ।। ११ कस्मात्खिन्ना महाभागे न ते विप्रियं कृतम् । समाचक्ष्वं त्वमनघे सर्व दुःखस्य कारणम् ॥ १२
दिव्यादेव्युवाच
१४
विपाको हि महाभाग कर्मणां मम सांप्रतम् । इह तिष्ठामि दुःखेन वैधव्येन समन्विता ॥ १३ [*भवान्को हि महाभाग कृपया मम पीडितः । पक्षिरूपधरी भद्र सुस्वरं परिभाषसे ॥ raara तत्सर्वं भाषितं राजकन्यया । अहं पक्षी महाभागे न सिद्धी नापि ज्ञानवान् ।। १५ रुदमानां महालापैस्त्वां दृष्ट्वा तु मया इह । तदा पृच्छाम्यहं देवि वद मे कारणं त्विह ] ॥ १६
* एतचिह्नान्तर्गत. पाठ: क. ख. ड. च. छ. झ. उ. पुस्तकस्थः । * एतचिदान्तर्गतः पाठः क. ख. घ ङ च छ झ ट ठ ड ढ पुस्तकस्थः ।
१ क. ख. ड. च. छ. झ. ढ यो विन्दते महीम् । ध । २८ नबुद्धिं प्र । ३. यो । ४ क. ख. ङ. च. द. "कं देवानामपि दुर्लभम् । ५ क. ख. च. छ. झट, वृन्देरुपासित । ६ क. ख. ङ च छ झ. उ. 'दैरलंकृत । ७ ड. ड. द. पि सा कन्या गिरौ तस्मिन्प्ररोदिति । रो । ८ क. ख. घ. ङ. च. छ. झ ट ठ ड. ट. कल्याणि । ९ड. स्मा त्स्थितं मं । १० क. ख. घ. ड. च. छ. झ ट ठ ड ढ क्ष्व ममाचैव स ।