________________
महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेजयन्तं विजयं कृष्णमनन्तं वामनं तथा । विष्णुं विश्वेश्वरं पुण्यं विश्वात्मानं सुरार्चितम् ।। १० अनघं त्वघहर्तारं नारसिंहं श्रियः प्रियम् । श्रीपति श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ ११ श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम् । सर्वज्ञं सर्ववेत्तारं सर्वेशं सर्वदायकम् ॥ १२ हरि मुरारि गोविन्दं पद्मनाभ प्रजापतिम् । आनन्दं ज्ञानसंपन्नं ज्ञानदं ज्ञानदायकम् ॥ १३ अच्युतं सबलं चन्द्रवक्त्रं व्याप्तपरावरम् । योगेश्वरं जगद्योनि ब्रह्मरूपं महेश्वरम् ॥ मुकुन्दं चापि वैकुण्ठमेकरूपं कविं ध्रुवम् । [श्वासुदेवं महादेवं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ १५ गोपियं गोहितं यज्ञं यज्ञाङ्गं यज्ञवर्धनम् । यज्ञस्यापि सुभोक्तारं वेदवेदाङ्गपारगम् ॥ १६ वेदशं वेदरूपं तं विद्यावासं सुरेश्वरम् ] । प्रत्यक्षं च महाहंसं शङ्कपाणिं पुराननम् ॥ १७ पुष्करं पुष्कराक्षं च वाराहं धरणीधरम् । प्रद्युम्नं कामपालं च व्यामध्यातं महेश्वरम् ॥ १८ सर्वसाग्व्यं महासागम्यं सांख्यं च पुरुषोत्तमम् । योगरूपं महाज्ञानं योगीशमजितं प्रियम् ॥ १९ असुरारि लोकनाथं पद्महस्तं गदाधरम् । गुहावासं मवासं पुण्यवामं महाजनम् ॥ २० [*वन्दानाथं बृहत्कायं पावनं पापनाशनम् । गोपीनाथं गोपसग्वं गोपालं गोगणाश्रयम् ।। २१ परात्मानं पराधीश कपिलं कार्यमानुपम् । नमामि निग्विलं नित्यं मनोवाकायकर्मभिः ॥ २०
नाम्नां शतेनापि तु पुण्यकता यः स्ताति कृष्णं मनसा स्थिरण ।।
__स याति लोकं मधुसूदनस्य विहाय दोपानिह पुण्यभृतः ।। नानां शतं महापुण्यं सर्वपातकशाधनम् । अनन्यमनसा च्यायजपद्ध्यानममन्वितः ॥ २४ नित्यमेव नरः पुण्यं गङ्गान्नानफलं लभेत् । तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपत् ।। २५ त्रिकालं यो जपन्पत्यो नियती नियम स्थितः । अश्वमेधफलं तस्य जायनं नात्र संशयः ॥ २६ एकादश्यामुपाप्येव पुरता माधवस्य यः । जागर प्रजएन्मत्यस्तस्य पुण्यं वदाम्यहम् ॥ पुण्डरीकस्य यज्ञस्य फलमामानि मानवः ।। तुलसीसंनिधी स्थित्वा मनसा या जपन्नरः । राजसूयफलं भुतं वर्षणापि च मानवः ॥ २८ शालग्रामशिला यत्र यत्र द्वारावतीशिला । उभयोः संनिर्धा जाप्यं कर्तव्यं सुखमिच्छता ॥ २९. वहुसोख्यं प्रभुक्त्वव कुलानां शतमेव च । एकेन चाधिकं मर्त्य आत्मना सह तारयेत ॥ ३० कार्तिके स्नानकर्ता यः पूजयन्मधुसूदनम् । पठेत्तत्पुरतः स्तोत्रं स याति परमां गतिम् ॥ ३१ माघस्नायी हि संपूज्य भक्त्या च मधुसूदनम् । ध्यायेचैव हृषीकेशं जपेद्वाऽथ शृणोति च ॥३२ मुरापानादिपापानि विहाय परमं पदम् । विना विघ्नं नरः पुत्र संप्रयाति जनार्दनम् ॥ ३३ श्राद्धकाले हि यो मर्यो भुञ्जतां च द्विजन्मनाम् । यो जपेच्च शतं नाम्नां स्तवं पापविनाशनम् ।। पितरस्तुष्टिमायान्ति तृप्ता यान्ति परां गतिम् ।।
* एतचिनान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ट. ट. इ. द. पुस्तकम्थः । एतचिहनान्तर्गतोऽयं पाठो ज. पुस्तक एव ।
१.ख. ड.च.. झ. ड. द. विश्वाधारं । २इ. श्रीकर । ३. विज्ञानं । ४ क.ख. घ. इ. च. छ.झ.ट.ठ. ड. द. पं जगत्पतिम् । ५ क. ख. र च छ. झ. ड. द. म् । अव्यक्त तं म । ६ ज. व्याम धन्य म । ५ ड. ख्यं सांख्यगम्यं दैत्यन्नं पु । ८ क. ख. ड. च. द. स्य मोक्षं च । ९ क ख. १ च. ड. द. योगिनां गतिदं । छ. झ. योगिनां मतिदं । घ. ट.. योगिनाजितं । १.क. ख. . च. छ. झ. द. म् । मुरारि लोकनाथं त प । ११ घ. ट. ट. पुण्यहामं । छ. स. ड.प्पहासं । १२ क. ख. घ. दृ. च. छ. झ.दें. र. ड.दत्यं नारायणमनामयम् । ना । १३ क. ख. घ. छ, च. छ. झ. ट. ड. ढ. 'म् । पूजयच्च है।