________________
३०६
८७ सप्ताशीतितमोऽध्यायः ] पद्मपुराणम् । दक्षिणे शोभते शको हेमरत्नविभूषितः । सूर्यबिम्बममाकारं चक्रं पद्मप्रतिष्ठितम् ॥ ८१ कौमोदकी गदा तस्य महासुरविनाशिनी । वामे च शोभते वत्स करे तस्य महात्मनः ॥ ८२ महापद्मं तु गन्धाव्यं तस्य दक्षिणहस्तगम् । शोभमानं सदा ध्यायेत्सायुधं कमलाप्रियम् ॥ ८३ कम्बुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम् । राजमानं हृषीकेशं दशनै रत्नसंनिभैः ॥ ८४ गुडाकेशाः सन्ति यस्य अधरं बिम्बसंनिभम् । शोभते पुण्डरीकाक्षः किरीटेनापि पुत्रक ॥ ८५ विशालेनापि रूपेण केशवस्तु सुचक्षुषा । कौस्तुभेनापि वै तेन राजमानो जनार्दनः ॥ ८६ सूर्यतेजःप्रकाशाभ्यां कुण्डलाभ्यां प्रभाति च । श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः ॥ ८७ केयूरकङ्कणेोरैमौक्तिकैऋक्षसंनिभैः । वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥ ८८ राजते मोऽपि गोविन्दो हेमवर्णन वासमा । [*मुद्रिकारत्नयुक्ताभिरङ्गुलीभिर्विराजते ॥ ८९ सर्वायुधैः सुसंपूर्णो दिव्यगभग्णहगिः । वैनतेयसमारूढो लोककर्ता जगत्पतिः॥ ९० एवं तं ध्यायते नित्यमनन्यमनसा नरः । मुच्यने सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९१ एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः । व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ॥ इति श्रीमहापुराणे पाद्मे भूमिग्वण्डे वेनीपाट्याने गुरुतीर्थे षडशीतितमोऽध्यायः ॥ ८६ ।।
आदितः श्लोकानां समष्ट्यङ्काः-७३३८
अथ मनाशीतितमोऽध्यायः ।
कुञ्जल उवाचव्रतभेदान्प्रवक्ष्यामि यैश्च आगध्यते हरिः । जया च विजया चैत्र जयन्ती पापनाशिनी ॥ १ त्रिःस्पृशा वजुली चान्या निलगन्धा तथाऽपग । अग्वण्डा द्वादशी चान्या मनोरक्षा सुपुत्र।।२ दिव्यप्रभावाः सन्त्यन्यास्तिथयः पुत्रपात्रदाः । अशन्यशयनं चान्य जन्माष्टमीमहाव्रतम् ॥ ३ एतेव्रतैः समाचीर्णैः पापं दूरं प्रयानि च । प्राणिनां नात्र संदेहः सत्यं सत्यं वदाम्यहम् ॥ ४ स्तोत्रं तस्य प्रवक्ष्यामि पापगशिप्रणाशनम् । सुपुत्र शतनामाख्यं नराणां गतिदायकम् ॥ ५ तस्य देवस्य कृष्णस्य शतनामाव्यमुत्तमम् । संप्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुपुत्रक ॥ ६ विष्णोर्नामशतस्यापि ऋर्षि छन्दो वदाम्यहम् । देवं चैव महाभाग सर्वपातकशोषणम् ॥ ७ [*विष्णोर्नामशतस्यापि ऋपिब्रह्मा प्रतितः । ओंकारी देवता प्रोक्तश्छन्दोऽनुष्टुप्तथैव च ॥ सर्वकामिकसंसिद्ध्यै माक्षे च विनियोगकः ।। नमाम्यहं हृषीकेशं केशवं मधुसूदनम् । सूदनं सर्वदैत्यानां नारायणमनामयम् ॥
एतचिहनान्तर्गतः पाठः क. ख घ. ड च. छ. झ. ट. ठ. दु. द. पुस्तकस्थः । एतदादिविनियोगक इत्यन्तग्रन्थस्थाने 'अस्य विष्णोः शतनामस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः मदोकारो देवताऽनष्टपछन्दः मर्वकामनासिद्धर्थ सर्वपापाप. क्षयार्थे विनियोगः ' इन्ययं ग्रन्थः, ट. पुस्तके दृश्यते । क. ख. घ. इ. च. छ. झ. ट. ड. द. पुस्तकेष्वप्ययं ग्रन्थः किंचिद्भिन्नतया दृश्यते।
१ अ. पद्म प्र । २ ड. विद्रुमाकृति । ३ क. ख.इ. च. ह. सुवर्चमा । छ. स. सुवक्षसा । ४ ड. "गैमौं । ५ . 'न्याऽनिलदग्धा त। ६ क. ख. च. चारका । . क. मनोरथा । ८ क. ख. च.छ. झ. इ. द. क । एकादश्यास्तु भेदाश्च सन्ति पुत्र ह्यनेकधा । अ।