Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२५
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेपितुर्गेहे यथावृत्तमात्मवृत्तान्तमेव हि । तया चाऽऽवदितं सर्व यथासंख्येन दुःखदम् ॥ १७ तदाकर्ण्य समासेन उज्ज्धलो हि महामनाः। तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् ॥ १८ यथा तब विवाहे च भारो मरणं गताः । स्वयंवरनिमित्तेन क्षयं गतं च क्षत्रियम् ॥ १९ एतत्ते चेष्टितं सर्व मयो पितरि भाषितम् । अन्यजन्मकृतं कर्म तव पापं सुलोचने ॥ २० मम पित्रा ममाग्रे च त्वत्कर्म परिभाषितम् । [*तेन दोपेण सम्यक्त्वं लिप्ताऽसि तु वरानने २१ एतावत्कारणं सर्व अ॒कस्य परिपृच्छितम् । पूर्व कर्मविपाकं च भुझ्व त्वं च स्वमाशु च ।। २२ अथ सा तद्वचः श्रुत्वा नृपकन्योज्ज्वलस्य तु । प्रत्युवाच महात्मानं ब्रुवन्तं पक्षिणं शुभम् ॥ २३ माननीयोऽसि मे पक्षिन्कृपां कुरु माय प्रभो । कथयम्ब प्रसादेन तम्य पापस्य निप्कृतिम् ॥२४ प्रायश्चित्तं सुपुण्यं च मम पातकशांधनम् । येन प्रामोम्यहं पुण्यं विशुद्धाशेषकिल्विषा । ['प्रायश्चित्तं महाप्राज्ञ वदस्व त्वं प्रसादतः] ॥
उज्ज्वल उवाचस्वदर्थ तु महाभागे कुजलः पृच्छितो मया । ममाव्यानं तु तेनापि प्रायश्चित्तमनुत्तमम् ॥ २६ तत्कुरुप्व महाभागे मर्वपातकशोधनम् । ध्यायम्ब हि हपीकेशं शतनामजपं कुरु ॥ २७ जपयज्ञेन वे देवि कुरु व्रतमनुत्तमम् । अन्यशयनं नाम महापातकशोधनम् ॥ समाचष्टे स धर्मात्मा सर्वज्ञानप्रकाशकम् । ध्यानं स्तोत्रं स्वरूपं च विष्णाश्चैव महात्मनः ॥ २९
विष्णुरुवाचतस्मात्मा जगृहे सर्व संस्थिता निर्जने वने । सर्वद्वंद्वविनिमुक्ता संजाता तपसि स्थिता ॥ ३० [श्वतं चक्रे जिताहारा निगधारा सुदुःखिता] । कामक्रांधविहीना च वर्ग मंयम्य नित्यशः ॥ इन्द्रियाणां महाराज महामाहं निरस्य च ॥ अब्दे चतुर्थके प्राप्ते सुप्रसन्नी जनार्दनः । तस्य संदर्शयामास स्वरूपं वरदः प्रभुः ।। ३२
सूत उवाच--- इन्द्रनीलघनश्यामं शङ्खचक्रगदाधरम् । सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ॥ बद्धाञ्जलिपुटा भूत्वा वेपमाना निराश्रया । उवाच गद्गदेर्वाक्यैननाम मधुसूदनम् ॥ ३४ तेजसा तव दिव्येन ध्यातुं शक्नोमि नैव हि । दिव्यरूपी भवान्कस्त्वं तद्वद कृपया प्रभो ।। ३५ ['कथयस्व प्रसादेन किमत्र तव कारणम् । सर्वमेव प्रसादन प्रब्रवीहि महामने ॥ देवमेव विजानामि तेजसा इङ्गितेस्तव । ज्ञानहीना जगन्नाथ न जान रूपनामनी ॥ किं च ब्रह्मा भवान्विष्णुः किं वा शंकर एव वा ॥] एवमुक्त्वा प्रणम्येव दण्डवद्धरणी गता । तामुवाच जगन्नाथः प्रणतां राजनन्दिनीम् ॥ ३८
२
मान॥
३६
* एतचिहनान्तर्गत. पाट: क.ख, घ..च. छ. झ.ट.ट.ड. पुस्तकस्थः। एतचिहनान्तर्गतः पाठो घ. ड. ड, पुस्तकस्थः । * एतचिहान्तगतः पाप्टः क.ख. घ.ह.च. झ. इ.. पुस्तक स्थः । + एतचिहान्तगतः पाठः क. ख. इ. च. झ. ड, ढ, पुस्तकस्थः ।
१ह, महामतिः । २ क. ख. ड, च. द. या तु परिवदित । ड. याऽपि परिवदित । ३ घ. इ. ट, ठ. ड. ग्रे तत्कृपया प। ४ छ, झ, प्रश्नस्य । ५ क. ख. ड.च. छ. झ. ड. द. पुनः । ६ इ. छ. झड. द. म् । प्रणता दीनया वाचा कुरु तात कृपां मम । क । ७ क. ख. घ. इ. च. छ. झ. ट. १. रु। भव ज्ञानपरा नित्यं कु । ८ क. ख. घ. च. द, ठ. इ. स्यै सदातुकामस्तु वर वरदनायकः । म क ख. ड. च. छ. झ. ड.. स्थातुं।

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387