________________
२६८
महामुनिश्रीन्यासप्रणीतं --
[ २ भूमिखण्डे
७९
ः ||८०
८१
८५ ८६
८७
८८
८९.
९०
ये चापि क्षतरोगात गां पिपासाक्षुधातुराम् । न पालयन्ति यत्नेन ते गोन्ना नारकाः स्मृताः ॥ सर्वपापरता ये च चतुष्पात्क्षेत्रभेदकाः । साधून्विमगुरूंश्चैव ये वै गां ताडयन्ति च ॥ ये ताडयन्ति निर्दोषां नारी साधुपदे स्थिताम् । आलस्यबद्धसर्वाङ्गो यः स्वपिति मुहुर्मुहुः । दुर्बलांचं नियुञ्जन्ति बलाच प्रेषयन्ति च । पीडयन्त्यतिभारेण सक्षतान्वाहयन्ति च ॥ वृषभाणां च वृषणौ पेषयन्ति च दुर्जनाः । गोवत्सानां च दमनं महापातकसंमितम् ॥ ८२ आशया समनुप्राप्तं क्षुत्तृष्णाश्रमपीडितम् । ये चातिथिं न मन्यन्ते ते वै निरयगामिनः || ८३ अनार्थ विकलं दीनं बालं वृद्धं क्षुधातुरम् । नानुकम्पन्ति ये मूढास्ते यान्ति निरयार्णवम् ॥ ८४ अजाविको माहिषिको यः शूद्रावृषलीपतिः । शूद्रो विप्रस्य क्षत्रस्य य आचारेण वर्तते ॥ शिल्पिनः कारवो वैद्यास्तथ देवलका नराः । भृतकों दूत्यकर्माणः सर्वे निरयगामिनः ॥ वोदितमतिक्रम्य स्वेच्छया आहरेत्करम् । नरके परिपच्येत यश्च दण्डं वृथा नयेत् ॥ उत्कौचकैरधिकृतैस्तस्करैश्च मपीडिता । यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ये द्विजाः प्रतिगृह्णन्ति नृपस्यान्यायवर्तिनः । प्रयान्ति तेऽपि घोरेषु नरकेषु न संशयः ॥ पापकारकपौराणां यत्पापं पार्थिवस्य च । तेन भीतो नृपः कुर्यात्प्रजानां परिनिग्रहम् ॥ अचौरं चौरवद्यश्व चौरं चाचौरवत्पुनः । अविचार्य नृपः कुर्यात्सोऽपि वै नरकं व्रजेत् ॥ ९१ घृततैलानुपानानि मधु मांसं सुरासवम् । गुडेक्षुक्षीरशाकादि दधिमूलफलानि च ।। तृणकाष्ठं पुष्पपत्रे कांस्यं रजतमेव वा । उपानच्छत्रशकटशिविकानाशनं मृदु || ताम्रं सीसं त्रपु कांस्यं शङ्खाद्यं रजतोद्भवम् । वादित्रं वेणुवंशाद्यं गृहस्योपस्कराणि च ॥ ९४ ऊर्णाकार्पासकौशेयरङ्गपत्रोत्तराणि च । तथा सूक्ष्माणि वस्त्राणि येऽन्येषां वै हरन्ति च ।। ९५ एवमादीनि चान्यानि द्रव्याणि नरकं तु ते । गच्छन्ति सततं भूप हृत्वा हृत्वा गृहाधिपम् ॥ ९६ बल्पकाद्यपि तथा परस्य ममताकृतम् । अपहृत्य नरो याति नरके नात्र संशयः ॥ एवमादिकपापानि कुर्वद्भिर्मरणोत्तरम् । शरीरं यातनार्थाय पूर्वाकारमवाप्यते || यमलोकं व्रजन्त्येते शरीरेण यमाज्ञया । यमदूतर्महाघोरैर्नीयमानाः सुदुःखिताः ।। देवमानुषतिर्यञ्चामधर्मनियतात्मनाम् । [*धर्मराजः स्मृतः शास्ता सुधारैर्विविधैर्वधैः ] १०० विनयाचारयुक्तानां प्रमादसलिलाशयात् । प्रायश्चित्तैर्गुरुः शास्ता न तु तैरिष्यते यमः ।। १०१ पारदारिकचौराणामन्यायव्यवहारिणाम् । नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट्।। १०२ तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् । नान्यथा नश्यते पापं कल्पकोटिशतैरपि ।। १०३ यः करोति स्वयं कर्म स भुङ्क्ते तत्फलं नरः । [*कायेन मनसा वाचा तस्य वाऽधोगतिः फलम्
९२ ९३
९७
९८
९९
* एतचिहान्तर्गत: पाठो घ ट ठ ड पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठो घ ट ठ ड पुस्तकस्थः ।
१ ड. ̊ताः । मद्यपानरता ये च रहस्याक्षेत्र ं । २ड. श्च न पुष्णन्ति नष्टान्नान्वेष ं । ३ क ख ङ. च. छ. झ. .. "षिकः सामुद्री । ४ ड था हेमकारा वृषध्वजाः । भृ । ५ क ख. ड. च. छ. झ. ड. ट. कामात्य ं । घ. ट. ठ. काः प्रेत्य । ६ घ ट ठ ड दण्डरुचिर्नृपः । उ । ७ क. ख. घ ङ च छ झ ट ठ ड ढ पारदारिक । ८ घ. ट. उ. ड. च । भवत्यरक्षितो घोरस्तस्य ब्राह्मेति व ग्रहः । अ । ङ छ झ ट च । भवत्यरक्षितो घोरो राज्ञस्तस्य परिग्रहः । अ ं । ९ क. ख. च. छ. झ. ड. पद्मोद्भवानि च । १० ङ. च. छ. ट. ड. ड. ये लोभेन ह । ११ ड. ह. णि विविधानि च । नरकं तु ध्रुवं गच्छेदपहृत्याल्पकान्यपि । यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् । । १२ क. ड. प्रमत्तानां । १३ घ. झ. ट. ठ, ड, ढ. नाभुक्तस्यान्यथा नाशः की । १४क. ख.घ.इ.च. छ. झ ट ठ ड ढ में कारयेद्वाऽनुमो दयेत् । का