________________
६८ अष्टषष्टितमोऽध्यायः ] पद्मपुराणम् ।
२६९ इति संक्षेपतः प्रोक्ताः पापभेदाखिधाधुना । कथ्यन्ते गतयश्चित्रा नराणां पापकर्मणाम्।।]१०५ [एतत्ते नृपतेऽधर्मफलं प्रोक्तं सुविस्तरात्] । अन्यत्कि ते प्रवक्ष्यामि तन्मे शूहि नरोत्तम १०६ [*अधर्मस्य फलं प्रोक्तं धर्मस्यापि वदाम्यहम् । इत्युक्त्वा मातलिस्तत्र राजानं धर्मवत्सलम् ॥ तस्मिन्धर्मप्रमङ्गेन पुण्यं ख्यातं महात्मनाम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाग्व्याने मातापितृतीर्थ ययातिचरिते सप्तषष्टितमोऽध्यायः ॥ ६ ॥
आदितः श्लोकानां समष्टयङ्काः-६८९३
१०७
अथाष्टषष्टिनमोऽध्यायः ।
ययातिरुवाचअधर्मस्य फलं मूत श्रुतं सर्व मया विभो । धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम ॥ १
मातलिरुवाचअथ पारिमे यान्ति यमलोकं चतुर्विधाः । संत्रामजननं घोरं विवशाः सर्वदेहिनः ॥ गर्भस्थैर्जायमानैश्च वालैस्तरुणमध्यमः । [स्त्रीपुनपुंसकै?र्यातव्यं सर्वजन्तुभिः ॥] ३ शुभाशुभं कृतं कर्म देहिनां पविचार्यते । चित्रगुप्तादिमध्यस्थैतिव्यं सर्वदर्शिभिः॥ ४ न तेऽत्र प्राणिनः सन्ति ये न यान्ति यमक्षयम् । अत्र शान्तिकृतं कर्म स्मृन्युक्तं तद्विचारितम् ५ ये तत्र शुभकर्माणः मौम्यचित्ता दयान्विताः। ते नरा यान्ति मौम्येन यथा यमनिकेतनम् ॥ ६ यश्च दद्याविनेन्द्राणामुपानत्काष्ठपादुके । स विमानेन महता मुखं याति यमालयम् ॥ ७ छत्रदानेन गच्छन्ति पथा सान्द्रेण देहिनः । दिव्यवस्त्रपरीधाना यान्ति वस्त्रप्रदायिनः ॥ ८ शिविकायाः प्रदानेन विमानन सुखं व्रजेन् । सुखासनप्रदानेन सुखं यान्ति यमालयम् ॥ ९ आरामकर्ता छायासु शीतलासु सुखं व्रजेत् । यान्ति पुष्पकयानेन पुष्पमालापदायिनः ॥ १० देवतागृहकर्ता च यतीनामाश्रमस्य च । अनाथस्याऽऽतुराणां च क्रीडत्यतिगृहोत्तमैः॥ ११ देवानिगुरुविप्राणां मातापित्रांश्च पूजर्कः । गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि ॥ स प्रयाति मर्वकामं स्थानं पैतामहं नृप ॥ श्रद्धया येन विप्राय दत्तं काकिणिमात्रकम् । स स्यादिव्यतिथि प देवानां कीर्तिवर्धनः॥ तस्माच्छ्रद्धान्वितयं तत्फलं भवति ध्रुवम् ।।
१३ इति श्रीमहापुराणे पाद्म भूमि अण्डे वेनोपाख्याने ययातिचरिते पितृतीर्थेऽष्टषष्टितमोऽध्यायः ॥ ६८ ॥
__ आदितः श्लोकानां समष्ट्यङ्काः-६९०६ * ज. पुस्तक एवंदमेतच्चिद्वान्तर्गतम् । * एतचिहान्तर्गतः पाठी घ. छ. झ. ट. पुस्तकस्थः । * एतचिहान्तर्गतः पाटो घ. ड. छ. झ. ट. ठ ड. द. पुस्तकस्थः ।
घ . छ झ. ट. ठ. इ. ढ. अवश्यं हि कृतं कर्म भोक्तव्यं त । २३. द. 'के। जवनाश्वेन । ३ छ. वराश्वेन। ४ अ. च कृत्वा याति गृ । ५ अ तमे । दे। ६ ङ. छ. झ. ढ. कः । आर्तेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम् । तत्सर्वकामान्समुपैति लोके श्राद्धे च दान प्रवदन्ति सन्तः ॥ श्रद्धा प्रदाने विज्ञयमपि वाल.प्रतात्रकम् । श्रद्धादा सदा तस्माच्छद्धायास्तत्फलं भवेत् । इ ।