________________
६७ सप्तषष्टितमोऽध्यायः ] पमपुराणम् ।
२६७ भुत्तृष्णार्तपदेहानां यद भोक्तुमिच्छताम् । यः समाचरते विघ्नं तमाहुब्रह्मघातकम् ॥ ५० पिशुनः सर्वलोकानां रन्ध्रान्वेषणतत्परः । उद्वेजनकरः क्रूरः स च वै ब्रह्महा स्मृतः ॥ देवद्विजगवां भूमिं पूर्वदत्ता हरेत्तु यः । प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ द्विजवित्तापहरणं परेण समुपार्जितम् । ब्रह्महत्यासमं ज्ञेयं तस्य पातकमुत्तमम् ॥ अग्निहोत्रं परित्यज्य पञ्चयज्ञादिकर्म च । मातापित्रोंर्गुरूणां च कूटसाक्ष्यं चे यश्चरेत् ॥ ५४ अप्रियं शिवभक्तानामभक्ष्यस्य च भक्षणम् । वने निरपराधानां प्राणिनां च प्रमारणम् ॥ ५५ गवां गोष्ठे देवगृहे पुरे ग्रामे च दीपनम् । इति पापानि घोराणि पूर्वपापममानि तु ॥ दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम् । गोभूरजनरत्नानामोषधीनां रसस्य च ॥ चन्दनागरुकर्पूरकस्तूरीपूपवामसाम् । परन्यासापहरणं स्वर्णस्तेयसमं स्मृतम् ॥ ५८ कन्याया वरयोग्याया अदानं मदृशे वरे । पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ॥ कुमारीसाहसं घोरमन्त्यजस्तीनिषेवणम् । सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ॥ महापातकतुल्यानि पापान्युक्तानि यानि तु । नानि पातकसंज्ञानि तत्पश्चादुपपातकम् ॥ ६१ [*द्विजायार्थ प्रतिज्ञाय न प्रयच्छति यः पुनः । न च तत्स्मरते नित्यं तुल्यं तदुपपातकम् ॥६२ द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमः । अतिमानोऽतिकोपश्च दाम्भिकत्वं कृतनता ॥ ६३ अत्यन्तविषयासक्तिः कार्पण्यं शाठ्यमन्सरम् । परदाराभिगमनं साध्वीकन्याविदूषणम् ॥ ६४ परिवित्तिः परिवेत्ता यया च परिविद्यते । तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ६५ पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा । भार्याणां च परित्याग(गः)साधूनां च तपस्विनाम्॥६६ गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च घातनम् । शिवायतनवृक्षाणां पुप्पारामविनाशनम् ॥ ६७ यः पीडामाश्रमस्थानामाचरेदल्पिकामपि । तद्भत्यपरिवगेस्य शद्रात्परतरस्य च ॥ ६८ वस्नधान्यपशुस्तेयमयाच्यानां प्रयाचनम् । यज्ञारामतडागानां दारापत्यस्य विक्रयः॥ ६९ तीर्थयात्रोपवासानां व्रतानां च मुकर्मणाम् । स्त्रीधनान्युपजीवन्ति स्त्रीभवाघमजीविताः॥ ७० अधर्म विव्याधस्तु अधर्म वर्णते नरः । परदोषप्रवादी च परच्छिद्रावलोककः ॥ ७१ परद्रव्याभिलाषी च परदारावलोककः । एते गोनसमानास्तु ज्ञातव्या नृपनन्दनं ॥ ७२ यः कर्ता(?)सर्वशास्त्राणां यो हर्ता पशुविक्रयी । निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः॥ ७३ मिथ्या प्रवदते वाचमाकर्णयति यश्च ताम् ।। स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ॥ ७४ [*ये भार्यापुत्रमित्राणि बालवृद्धकृशन्नाराः। भृत्यानतिथिवन्धूंश्च त्यक्त्वाऽश्नन्ति बुभुक्षितान्। येऽतिमिष्टं समश्नन्ति नो वाऽप्यन्नं ददति च । पृथक्पाकी स विज्ञेयो ब्रह्मवादिषु गर्हितः] ७६ नियमान्स्वयमादाय ये त्यजन्त्यजितेन्द्रियाः। प्रवर्गा वञ्चिता यैश्च संयुक्ता ये च मद्यपैः ॥ ७७
* एतचिहान्तर्गतः पाठः ख. ड. च. छ. झ. ड. दपुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. स. ठ. ड. ढ. पुस्तकस्थः ।
१ क. ख. ङ च. छ. झ. द. न्यासेन । २ ग. च सुहृद्वधः । ।३ क. ख. र. च. छ..... ठेवने चामेः पु। ४ क. ख. ऊ. च. छ. ड. द. 'णि सुरापानस । ५ क. ख. ङ च छ.स. १. ढ.रीपटवा । ६.म् । एतासा चैव ग। ७ क. ख. ङ. च. झट. अन्यत्र वि। ८ ट. साधुमत्सरः। ९ क. ब. स. च. छ. स. २. ढ. ताः । स्वधर्म विक्रयेद्यस्तु सधर्म व । घ. ण. 'ताः । अधर्म विजयाद्यस्त स्वधर्म। १.ट. न । विष्कर्ता।"घ. ट. ठ. भजते ।