________________
६६ षट्षष्टितमोऽध्यायः ]
पद्मपुराणम् ।
तदेवं जरया ग्रस्तमामया॒व्यपि न प्रियम् । अपूर्ववत्स्वमात्मानं जरया परिपीडितम् ॥ यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ।।
जराभिभूतोऽपि जन्तुः पत्नीपुत्रादिबान्धवैः । अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ॥ धर्ममर्थं च कामं च मोक्षं न जरया पुनः । शक्तः साधयितुं तस्माद्युवा धर्म समाचरेत् ।। वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते । वातादीनां समूहेन देहोऽयं परिकीर्तितः ॥ तस्माद्याधिमयं ज्ञेयं शरीरमिदमात्मनः ॥ वातादिव्यतिरिक्तस्य व्याधीनों च जनस्य च । रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा ॥ तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ||
११८
२६१
११५
११६
११७
११९
एकोत्तरं मृत्युशनमस्मिन्देहे प्रतिष्ठितम् । तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः ॥ १२० येsssः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। १२१ raised स्याद्वै विषाणामदनं किल । नापैति तत्र पुरुषो वपमृत्योर्विभेति सः ॥ १२२ विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ।। पीडितं सर्वरोगाद्यैरपि धन्वन्तरिः स्वयम् । प्रतिकर्तुं न शक्नोति कालमाप्तं हि नान्यथा ॥ १२४ नौषधं न तपो दानं न मन्त्रा न च बान्धवाः । शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ १२५ रसायनतपोयज्ञयोगसिद्धिमहात्मभिः । अवान्तरितशान्तिः स्यात्कालमृत्युमत्रामुयात् ॥ जायते योनिकोटीषु मृतः कर्मवशात्पुनः ||
१२६
१२७
१२८
१३०
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात् । मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ॥ महातमः प्रविष्टस्य च्छिद्यमानेषु मर्मसु । यद्दुःखं मरणे जन्तोर्न तस्येहोपमा कचित् ॥ हातात मातः कान्तेति क्रन्दत्येवं सुदुःखितः । मण्डूक इत्र सर्पेण ग्रस्यते मृत्युना जगत् ।। १२९ बान्धवैः स परित्यक्तः प्रियैश्व परिवारितः । निश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यते ॥ शय्यान्तः परिवृत्तश्च मुद्यते च मुहुर्मुहुः । संमूहः क्षिपतेऽत्यर्थ हस्तपादावितस्ततः ॥ शय्यातः पतते भूमिं भूमेः शय्यां पुनर्महीम् । वित्रशस्त्यक्तलज्जश्व मूत्रविष्ठानुलेपितः ।। याचमानश्च सलिलं शुष्ककण्ठौष्टतालुकः । चिन्तयानश्च वित्तानि कस्यैतानि मृते मयि ॥ यमदूतैर्नीयमानः कालपाशेन कर्षितः । म्रियते पश्यतामेवं कण्ठे घुरघुरायते ॥
१३१
१३२
१३३
१३४
१३५
जीवस्तु जन्मनैकेन देहाद्देहमिति क्रमात् । संप्राप्योत्तरस च देहं त्यजति पूर्वकम् ॥ [*मरणात्प्रार्थनादुःखमधिकं हि विवेकिनाम् |] क्षेणिकं मरणादुःखमनन्तं प्रार्थनाकृतम् ।। १३६ जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः । अधिकः कोऽपरस्तस्माद्यो न यात्यतिलाघवम् ।। १३७ ज्ञातं मयेदमधुना मृत्योरधिकमद्भुतम् । न परं मार्थयेयस्तृष्णा लाघवकारणम् ।। निसर्गात्सर्वभूतानामिति दुःख परंपरा || चतुर्मासानतीतानि दुःखान्येतानि यानि च । न नरः शोचयेज्जन्म न विरज्यति तेन वै ।। १३९ पन्यच्चैवं कुतः सुखम् ॥ अत्याहारान्महद्दुःखमनाहारान्महातुरः । त्रुटते भोजने कण्ठमन्य
१३८
१४०
* एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. ढ. पुस्तकस्थः ।
१. ज. ट. 'रिवारित । २क. ख. ड. च. छ. झ. द. नां पञ्जरस्य । ३ म. वाऽप्यस्य मृत्युः स्यादिष्टभावादशङ्कितः । ना' । ४ क. ख. ङ च छ झ. ट. वाञ्छते । ५ अ. अधिकं । ६ घ ट 'त्योर्भवति यद्गुरु । न । ७ क. ख. उ. च. छ. झ. . रा । वर्तमानान्यती । ८ ङ. नरा न साधयन्संज्ञां ज्ञानं विघ्नन्ति तेन ते । अ ।