________________
२६ षड्दिशोऽध्यायः ] पद्मपुराणम् ।
१६९ महाबाहु महाकायं यथेन्द्रं च सुरेश्वरम् । क्रमेणापि ततो ब्रह्मा राज्यानि सुविचार्य हि ॥ २ यद्यस्यापि भवेद्याग्यं दातुं तदुपचक्रमे । वृक्षाणां ब्राह्मणानां च ग्रहक्षाणां तथैव च ॥ ३ सामं राज्यऽभ्यषिश्चञ्च तपसां च महामतिः । धर्माणां सर्वयज्ञानां पुण्यानां सौम्यतेजसा ॥ ४ अपांमध्ये तथा देवं तीर्थानां हि तथैव च । वरुणं सोऽभ्यषिश्चदै रत्नानां च द्विजोत्तम ॥ ५ अन्येषां सर्वयक्षाणां गज्ये वैश्रवणं पुनः । विष्णुमेव महाप्राज्ञमादित्यानां पितामहः॥ ६ राज्ये संस्थापयामाम तीथीनां हिनहनवे । सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ॥ ७ समर्थ सर्वधर्मज्ञं प्रजापतिगणेश्वरम् । देत्यानां दानवानां च विष्णुतेजःसमन्वितम् ॥ ८ प्रहलादं स्थापयामास स हि राज्ये प्रजापतिः । यमं वैवस्वतं धर्म पितृराज्येऽभ्यषिश्चयत् ॥ ९ यक्षराक्षसभूतानां पिशाचोरगरक्षसाम्। योगिनीनां च सर्वासां [*वेतालानां महात्मनाम् ।। १० कङ्कालानां हि सर्वेषां कृप्माण्डानां तथैव च । पार्थिवानां तु सर्वेषां गिरिशं शूलपाणिनम् ॥११ पर्वतानां हि मां हिमवन्तं महागिरिम् । नदीनां च तडागानां वापिकानां तथैव च ॥ [ 'कुण्डानां कृपराज्ये हि दिव्येषु च सुरेश्वरः] ॥ सागराणां च सर्वेषां पुष्करं तीथमुत्तमम् । गन्धर्वाणां च सर्वेषां पुण्यात्मानं महाबलम् ॥ १३ नाम्ना चित्ररथं राज्ये सोऽभ्यपिश्चन्मुरेश्वरः । नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः।। १४ सणां तु तथा राज्येऽभ्यपिभच म नक्षकम् । वार गानां तथा राज्ये स चरावणमादिशत्॥१५ अश्वानां चैव सर्वेषामुचैःश्रवममेव च । पक्षिणां चैत्र सर्वेषां बननेयमथापि सः ॥ १६ मृगाणां च ततो गज्ये ब्रह्मा सिंहमथाऽऽदिशन् । गोषं तु गवां मध्ये ह्यभ्यषिश्वत्प्रजापतिः १७ वनस्पतीनां सर्वेषां प्लक्षं राजानमादिशत् । एवं गज्यानि पुण्यानि संस्थाप्य स पितामहः ॥१८ दिशापालांस्तता ब्रह्मा स्थापयामाम मत्तमः । वैराजस्य तथा पुत्रं पूर्वस्यां दिश्यसिञ्चयत्।।१९ सुधन्वानं दिशः पालं राजानं मोऽभ्यपिञ्चयन् । दक्षिणम्यां महान्मानं कर्दमस्य प्रजापतेः ।।२० पुत्रं शङ्कपदं नाम राजानं सोऽभ्यषिश्च यत् । पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः ॥ २१ [*पुत्रं च पुष्करं नाम सोऽभ्यपिश्चप्रजापतिः] । उ तरस्यां दिशि ब्रह्मा नलकूवरमेव च ॥२२ एवं चैवाभ्यपिश्चञ्च [ 'दिक्पालान्स महाजसः । रियं पृथिवी सर्वा सप्तद्वीपा मपत्तना ॥ २३ यथाप्रदेशमद्यापि धर्मेण परिपाल्यने । पृथुश्चैव महाभागो] ह्यभिपित्तो नराधिपः ॥ २४ राजसूयादिभिः सर्वैरभिपिक्तः स एव च । विधिना विधिदृष्टंन स च राज्ये महीपतिः ॥ २५ चाक्षुप नाम्न्यतीने तु मनी चैव महानसि । [*मन्वन्तरे महाभागा देवपुण्ये हितैपिणि ।। २६ ननो वैवस्वतायैव मनवे राज्यमादिशत् । विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः ॥ यदि यूयं च विप्रेन्द्राः शुश्रृपथ ह्यतन्द्रिताः ॥ एतदेव प्रतिष्ठानं महत्पुण्यं प्रकीर्तितम् । [ 'सर्वेष्वेव पुराणेषु त्वेवं हि निश्चितं सदा ॥ २८
* एतमिदान्तगतोऽय पाठः क. ख. र. च छ. स. इ. इ. पुस्तकम्थः । । एतश्चिदान्तगतोऽयं पाठ: क. ख. ग. है. च... झ. ट ट.पुस्तकस्थः । * एतचिहान्तर्गतोऽयं पाठः क. ख च. छ. झ. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाठः के. ख, ग, घ. च. छ. झ. ह. पुस्तकस्थः । * एतच्चिदान्तगतोऽय पाठः क. ख. ग. घ. इ. च. छ. स. ट... ढ. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाठःट. ड. पुस्तकस्थः ।
१ क. ख. ग. घ. इ. च.न. झ. 'म जनताहि । २ क. ख. ग. घ. इ. च. छ. झट. ढ. 'गरं स्थापितं पुण्यं सर्वताथमनुत ।३ क. ख. ग. घ. दु. च. छ झ. ट. ड. ढ. वेददृष्टेन । ४ क. ख. इ.च. छ. स. ढ, 'स्ये मनोश्च ।