Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
३२५
१।६०]
प्रथमः प्रत्यक्षप्रस्ताव प्रमाणीत्तत्प्रक्लप्तिस्तु न भवत्येव सर्वथा ।
प्रमाणस्यैव सद्भावात्तत्प्रेक्लप्तिविघातिनः ॥७८८॥ इति । तन्न शून्यवादः श्रेयान् ।
निर्विकल्पकवस्तुवादिनोऽपि सतत्त्वं विकल्पत्वम्, 'सह तैर्निरंशादिभिर्विकल्पैर्वर्तत इति सतत् तस्य भावः सतत्त्वम्' इति व्युत्पादनात् । तत् यथा प्रमासतत्त्वतो भावस्य ५ तथा अतत्त्वम् अविकल्पत्वम् न विद्यन्ते ते विकल्पा यस्य तदतत्तस्य भावोऽतत्त्वमिति व्युत्पादनात् । तदपि प्रमासतत्त्वतः प्रमाणस्य सविकल्पत्वात् । वाशब्द उभयत्रापि पक्षान्तरद्योतने । तात्पर्यमत्रापि
सर्वविकल्पातीतं तत्त्वं न विना प्रमाणतः सिद्धयेत। तद्विपरीतस्यापि च तत्वस्यैवं प्रसिद्धिभयात् ।।७८९॥ तत्र सदपि प्रमाणं सर्वविकल्पव्यतीतमेव मतम् । यदि तस्य न प्रसिद्धिः स्वतोऽस्ति तन्निश्चयाभावात् ॥७९०॥ अविनिश्चितमपि तच्चत् ; स्वतः प्रसिद्धं प्रमाणमविकल्पम् । सविकल्पमेव न तथा किमित्यवस्था कुतस्तत्त्वे ॥७९१।। परतस्तत्प्रतिपत्तौ तदपि परं निर्विकल्पमेव यदि । तत्राप्ययं प्रसङ्गो भवनशक्यो निवारयितुम् ।।७९२।। पुनरपरनिर्विकल्पप्रकल्पनायामवस्थितिर्न स्यात् । तस्मात्प्रमाणमन्ते सविकल्पकमेव वक्तव्यम् ॥७९३॥ तस्य स्वनोऽनुभवनात् युगपत्स्वपरार्थनिर्णयप्रकृतेः । एकान्तनिर्विकल्पं प्रभवति तस्मिन् कथं तत्त्वम् ॥७९४॥ इति ।
भवतु प्रमाणादेव सविकल्पकादेव च भावेष्वसत्त्वमतत्त्वञ्च, तत्तु न परमार्थतः, विचारक्षमत्वात् , अपि तु व्यवहारेणैव संवृतिरूपेणेति चेत् ; न; ततोऽसत्त्वातत्त्वयोरिव सत्त्वसतत्त्वयोरपि भावेषु कल्पनापत्तेः व्यवहारस्य तत्राप्यविशेषात् । न चेदमुचितम् ; विरो. धात् । यदि तेषु सत्त्वसतत्त्वे तदा कथमसत्त्वासतत्त्वे । ते चेत् ; कथं सत्त्वसतत्त्वे इति ? तदेवाह
२५ तक्तत्त्वमतत्त्वं वा परसत्त्वसतत्वयोः ॥६॥
न हि सत्त्वं सतत्त्वं था तदसत्त्वासतत्त्वयोः । इति ।
तद् अनन्तरोक्तम् असत्त्वमतत्त्वं च वाशब्देन समुच्चयात् । न हि नैव सम्भवति । कदा १ परयोस्तद्विरोधिनोः सत्त्वसतत्त्वयोः सतोः तथाऽसत्त्वं सतत्त्वं च । वाशब्देना.
1-णात्तत्र क्लुप्ति-भा०, 4०, ५०, स० । २ सर्वाभावकल्पनाप्रतिपक्षभूतस्य । ३ सविकल्पत्वम् ।

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618