Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
१।१४३]
प्रथमः प्रत्यक्ष प्रस्तावः
४९१
;
भवतु निर्विकल्पादेव दर्शनाद्विलक्षणं तत्त्वमिति चेत् कथं तत्र स्थूलप्रतिभास: १ विभ्रमादिति चेत्; न; तद्विवेकस्य दर्शनेन तद्योगात् । सदादिरूपस्यैव तत्र दर्शनं न तद्विवेकस्येति चेत्; अत्राह
विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् ।
विरुद्धधर्माध्यासः स्याद् व्यतिरेकेण चक्रकम् ॥ १४२ ॥ इति ।
५
9
विज्ञानस्य उपलक्षणमिदं तद्विषयस्य च प्रतिभासे सदादिरूपेण ग्रहणे यस्तस्यार्थात् स्थूलाद्याकाराद् विवेकस्तस्याप्रतिभासनाद् विरुद्वयोर्दृश्यादृश्ययोः "धर्मयोरध्यासः स्याद् भवेत्, तथा सति सुनिश्चितमनेकान्तमनवद्यमिति मन्यते । भवतु तर्हितस्य तस्माद् व्यतिरेक एवेति चेत्; न; तथा सत्यविवेकप्रसङ्गात् व्यतिरेके तस्यावश्यम्भावात् । एवञ्च सिद्धमिदम्- स्थूलमेकं स्वलक्षणं तथा ज्ञानं यत इति । पुनरपि तस्य १० तस्माद् विवेकपरिकल्पनायां वक्तव्यमिदम् - विज्ञानप्रतिभास इत्यादि । तत्रापि भवत्वित्यादिवचने चक्रकम् तथेत्यादेरनुषङ्गात् । एतदेवाह - व्यतिरेकेण अर्थविवेकस्य विज्ञानाद् भेदेन कृत्वा चक्रवदावर्तमानमाक्षेपसमाधानं चक्रकं स्यादिति सम्बन्धः । तन्न जीवति स्थूलज्ञाने निर्भागज्ञानसम्भवो यतः परमाणुसिद्धिः । तदसिद्धौ यदन्यत् प्राप्तं तदप्याह
प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणुवत् । इति ।
क्षणं क्षणं प्रति प्रतिक्षणं परमाणूनां ये विशेषाः निरन्वयविनाशलक्षणाः ते न प्रत्यक्षाः प्रत्यक्षविषया न भवन्ति । निदर्शनं परमाणव इव तद्वत् । ते च तद्विशेषाश्च कयोपपत्त्या न प्रत्यक्षाः ? इत्याह
१५
अतदाभतया बुद्धेः [ अर्थाकार विवेकवत् ] ॥ १४३ ॥ इति ।
बुद्धेः प्रत्यक्षरूपायाः स्थूलावभासित्वेनान्विताका रावभासित्वेन च' अतदाभतया २० परमाणुतद्विशेषावभासित्वाभावेन ।
स्यान्मतम् - प्रत्यक्षं परमाणुतत्प्रतिक्षणभङ्गविषयमेव स्थूलादिबुद्धिस्तु कल्पनैव केवलं निर्विषया न प्रत्यक्षमिति ; तन्न; तद्विवेकेन प्रत्यक्षस्याप्रतिवेदनात् । अस्त्येव तथा तस्य स्वतः प्रतिवेदनमविवेकविभ्रमस्तु विकल्पादेव कुञ्चचिदिति चेत्; न तावदसौ दर्शनविकल्पाभ्यां प्रागेव, निमित्ताभावात, तयोरेवैकप्रवृत्तिकारणयोस्तन्निमित्तत्वेन परैरभ्यनुज्ञानात् । नापि २५ युगपत् युगपद्विकल्पद्वयानभ्युपगमान् । न पश्चादपि दर्शनविकल्पयोस्तदानीमतिक्रमेण तद्विभ्रमस्य निर्विषयत्वापत्तेः । पूर्वञ्च तत्र सर्वेषां विवेकाङ्गीकारस्यैव प्रसङ्गात् । सम्भवतोऽपि तस्य कुतः प्रतिपत्तिः ? स्वसंवेदनादेव प्रत्यक्षादिति चेत्; न; तस्य विभ्रमादव्यतिरेके
;
१ वातदारम्भतया आ०, ब०, प० । २- बुद्धेस्तु आ०, ब०, प० । ३- दनमिति वि-आ०, ब०, प० । ४ - षामविवे-आ०, ब०, प० ।

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618