Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
प्रथमः प्रत्यक्षप्रस्तावा
१२१५८] पदनेककायगोचराणां जीवानामपि भेदोपपत्तेः समाना एव ते परस्परं नाभेदिन इत्युपपन्नमुक्तम्'समा भावाः' इति ।
यद्येवमेकशरीराधिष्ठानानामपि पूर्वापरचित्तलक्षणानां सादृश्यमेव परस्परं नैकत्वमिति चेत् ; अत्रोत्तरम् - 'केचिन्नापरे' इति । केचित् नानादेहगह्वरपरिवर्तिन एव ते समा नापरे नैकवपुःसम्पर्किणस्तत्र भेदवदभेदस्यापि तत्प्रतीतिबलेनावस्थापनात् । अभिहितश्चैतत्- ५ 'भेदज्ञानात्' इत्यादिना । यदि वा केचित् जीवा एव परस्परं समानापरे जीवपुद्गला. दरास्तेषां परस्परतो विसदृशपरिणामाधिष्ठानतया 'प्रतीतः। अत्रोदाहरणम्-'चरणादिवत्' इति । चरण आदिर्येषां करशिर:पृष्ठोदरादीनां ते इव तद्वदिति । यथा चरणादीनामेकशरीरात्मकत्वेऽपि भेदप्रभेदरूपत्वं परस्परतः समविषमात्मकतया भिन्नरूपतयैव प्रतीतेः । चरणादयो हि चरणादिभिः समा न करादिभिः, तेऽपि तदन्तरैः समा न चरणादिभिरिति, .. तथा समहनयार्पितैकसद्रूपत्वेऽपि जीवेपुद्गलादीनामिति ।
साम्प्रतं प्रस्तुतप्रस्तावार्थविस्तारमुपसंहृत्यां दर्शयन्नाह
एकानेकमनेकान्तं विषमञ्च समं यथा ॥ १७ ॥
तथा प्रमाणतः सिद्धमन्यथाऽपरिणामतः । इति ।
सदित्यनुवर्तते सद्विषयविषयिरूपं वस्तु एकम् अनुगतरूपापेक्षया, अनेक १५ व्यावृत्ताकारापेक्षया । अनेन द्रव्यपर्यायरूपत्वमुक्तम् । तथा विषमं विसदृशरूपं 'च' शब्दः सममित्यत्र द्रष्टव्यः । समं च न केवलं विषमम् , अपि तु समं च सदृशपरिणामि च । इत्यनेन सामान्यविशेषात्मकत्वं निवेदितम् । अत एव अनेकान्तम् अनेकस्वभावम् । न चेदं वाङमात्रमपि, यथा येन प्रस्तुतप्रस्तावप्रपश्चितप्रकारेणानेकान्तं वस्तु भवति तथा तेन प्रकारेण सिद्धं निश्चितम् । कुतः प्रमाणतः प्रत्यक्षादन्यतश्च, तस्यापि तद्विषयत्वेन २० निरूपयिष्यमाणत्वात् । यद्येकं कथमनेकं विरोधादिति चेत् ? अत्रोत्तरम्-'अन्यथा' इत्यादि। अन्यथा अन्येनैकान्तप्रकारेण विषयग्रहणव्यापारः परिणामस्तदभावाद् अपरिणामतः प्रमाणस्येति विभक्तिपरिणामेन सम्बन्धः । तथा हि यद्येकमनेकात् , तदपि एकरूपादेकान्ततो व्यावृत्तं प्रमाणतोऽवगम्येत भवत्येव तदभेदस्य विरोधः प्रमाणप्रत्यनीकत्वात् । न च तस्य ताशस्य प्रतिपत्तिः, अन्योन्यात्मन एवावगमात् । न च प्रमाणावगते विरोधः , वस्तुमात्रेऽपि . तत्प्रसङ्गेन नैरात्म्यवादोपनिपातात् ।
____ क्षणिकमेव वस्तु प्रत्यक्षतोऽवगम्यत इति चेत् ; तत्पुनः प्रत्यक्षं व्यावहारिक वा स्याद्यस्येदं लक्षणम्-"प्रमाणपविसंवादिज्ञानम्" [प्र०वा० ११३ ], पारमार्थिकं वा यस्यापीदं
यद्येकमेव शरीराधिष्टानामपि आ०, ब०,५०।२ "भेदज्ञानात् प्रतीयेते प्रादुर्भावात्ययौ यदि । अभेदज्ञानतः सिद्धा स्थितिरंशेन केनचित् ॥"-ता०टि०। न्यायवि० श्लो० ११८ । ३ न परे ता०। ४ -ते तत्री-ता। ५-पुद्गलानामि-आ०, ब०,५०।६ -त्य दर्श-आ०, ब०, प० ।

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618