Book Title: Nyayvinischay Vivaran Part 01
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
११५८ ]
प्रथमः प्रत्यक्षप्रस्तावः
नाप्यनुमानात् ; प्रत्यक्षतः तदप्रतिपत्तौ ततस्तद्धेतुसम्बन्धस्योपरिज्ञानात् । अनुमानात्तत्परिज्ञाने ; तत एव परस्पराश्रयस्य, अन्यतश्चानवस्थानस्य प्रसङ्गात् । न च प्रमाणान्तरम् ; अनभ्युपगमात् । तन्न क्षणिकं प्रमाणवेद्यं यदनेकमेवं भवदात्मनि क्रमत एकरूपतो विरुध्यात् । नापि नित्यम् । नहि तत्रापि प्रत्यक्षं प्रमाणम् ; तद्धि तद्धेतुकम् अतद्धेतुकं वा ? तद्धेतुकत्वे विषयस्य तत्करणैकस्वभावस्य नित्यत्वात् कथं तज्ज्ञानोपैरमः ? सामग्रीवैकल्यादिति चेत्; ५ न; विषयस्यैव वे तदयोगात् । अन्यस्य तत्स्वे कथं विषयहेतुकं तज्ज्ञानम् ? विषयश्चान्यश्च सामप्रीति चेत्; न; प्रत्येकं तयोस्तव ज्ञानानुपरमस्य तदवस्थत्वात् । सम्भूय तत्त्वे कथं प्रत्येकं कारणत्वं यतः समवायि किञ्चिद् अन्यदसमवायि निमित्तञ्चापरं कारणमुच्यते ? नहि सामया एव कारणत्वे तद्भेदः; तस्या एकत्वेन समवाय्यादीनामन्यतमत्वस्यैवोपपत्तेः । न च तदन्यतममात्रात्कार्यम् ; त्रभ्यः कारणेभ्यः कार्यमिति भवतामभ्युपगमात् । कुतो वा प्रत्येक १० मकारणत्वे वस्तुत्वं व्योमकुसुमादिवत् ? सत्तासम्बन्धादिति चेत् ; ननु सोऽप्याधार्याधारभाव एव । न चाचित्करत्वे तद्भावः, तत्कुसुमादिवदेव । सामग्री कारणत्वस्य तत्रोपचारात् न किञ्चित्करत्वमिति चेत्; न; तदायत्तस्य सत्तासम्बन्धस्याप्युपचरितस्यैव प्रसङ्गात, संवृतिसत्ताया एव प्राप्तेः । नच संवृतिसत्तासंभवदशायामपि वस्तुतः कारणत्वमिति बतायं हेतुफलभावः तात्त्विकीमवस्थामास्तिधनुवीत ? ततः प्रत्येकमेव कारणत्वात् कथमुपरमस्तज्ज्ञानस्य ? समप्रभाव - १५ दर्शायामेव तद्भावादिति चेत्; न तर्हि तन्नित्यम् प्रागकारणस्य तद्दशायां कारणतया परिणामात् । तन्न तद्धेतुकं प्रत्यक्षम् ।
酒
नाप्यतद्धेतुकम् ; नित्येश्वरहेतुकत्वे तत्राप्यनुपरमदोपस्य तदवस्थत्वात्, अन्यथा कार्यत्वादेः तेन व्यभिचारापत्तेः । नचानुपरतस्यैव तस्य भावः तद्वतो विषयान्तरपरिज्ञानाभावानुषङ्गात, युगपत्तदुत्पादनस्यानभ्युपगमात् । तन्न प्रत्यक्षात्तत्परिज्ञानम् ।
२०
9
नाप्यनुमानात् ; तस्य प्रत्यक्षपूर्वकत्वेन तदभावेऽनवतारात् । किं वा तत्र लिङ्गम् ? कार्यमेव कारणभावादेव तस्योपपत्तेरिति चेत्; न; अनुपरतस्यासिद्धेः । उपरतिमतस्तु उपरतिमत एव तस्य सिद्धिर्न नित्यस्य । ततो न युक्तमुक्तम्- तस्य कार्यं लिङ्गमिति । अकारणवत्वमिति चेत्; न; प्रागभावेन व्यभिचारात् तस्य तत्त्वेप्यनित्यत्वात् । सोऽपि नित्य एवेति चेत् ; कुतो न कार्यकालेऽपि तस्यै प्रतिपत्तिः । कार्येण प्रच्छादनादिति चेत ; २५ प्रच्छादनप्रागभावेन तर्हि व्यभिचारः, तस्याऽकारणवत्खेऽप्यनित्यत्वात् । सोऽपि नित्य एवेति चेत् ; न ; तत्रापि 'कुतो न' इत्यादेरावर्त्तनाद् अव्यवस्थापत्तेः । न चापरापरस्यापरिमितस्य प्रच्छादनस्य प्रतिपत्तिः । तस्मादनित्य एव स इति कथन्न व्यभिचारः । समवायित्वे ' सत्य कारणवस्त्वादिति हेतोर्विशेषणात् प्रागभावस्य च समवायित्वादिति चेत् ; कुतो
,
५१७
"
१ - स्यासंज्ञानात् आ०, ब०, प० । २ - व च तदा-प० । वचपदा-आ०, ब० । ३ - पगमः आ०, ब०, प० । ४ " सामग्रीत्वे " - ता० टि० । ५ -तुकं ज्ञानंआ०, ब०, प० । ६ - यामिव त आ०, ब०, प० । ७ प्रागभावत्वस्य । ८ -त्वे तस्य कारणवत्त्व-आ०, ब०, ।-त्वे तस्य कारणत्त्रा प० ।

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618